Dictionaries | References
f

fruit

   
Script: Latin

fruit     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
gujલિંબોળી , લીંબોળી
hinनिबौरी , निबौली , निबोली , निमकौड़ी , निंबोली , निंब कौड़ी , निम्बोली , निम्ब कौड़ी , निमौली
kasنیٖمُک مٮ۪وٕ , نِبوری
kokकोडूलिंबू
marनिंबोणी , निंबोळी
sanनिम्बफलम् , अरिष्टफलम् , हिङ्गुनिर्यासफलम् , मालकफलम् , पिचुमर्दफलम् , अर्कपादपफलम् , कैटर्यफलम् , छर्दिघ्नफलम् , प्रभद्रफलम् , पारिभद्रकफलम् , काकफलम् , कीरेष्टफलम् , नेताफलम् , विशीर्णपर्णफलम् , यवनेष्टफलम् , पीतसारकफलम् , शीतफलम् , पिचुमन्दफलम् , तिक्तकफलम् , कीकटफलम् , शूकमालकफलम्
urdنیم کوڑی , نیمب کوڑی , نیبولی
verb  
Wordnet:
asmফল লগা
bdथाय
gujફળવું
hinफलना , फलियाना
kasپھۄلُن
kokलागप , पळप , पिकप
nepफल्नु , फल लाग्नु
oriଫଳନ୍ତି ହେବା , ଫଳିବା
panਫਲਦਾ , ਵੱਧਣਾ
sanफल्
telపండ్లు కాయు , కాయలుకాయు , ఫలించు
urdپھلنا

fruit     

 न. फळ
 न. फल

fruit     

जीवशास्त्र | English  Marathi
 न. Bot. फल

fruit     

भौतिकशास्त्र  | English  Marathi
फल, फळ

fruit     

राज्यशास्त्र  | English  Marathi
फल, फळ
सपुष्प वनस्पतींच्या फुलातील लैंगिक प्रक्रियेनंतर (फलनानंतर) किंजपुटापासून बनलेले, बीजास संरक्षण देणारे व बीजप्रसारास मदत करणारे इंद्रिय, लैंगिक प्रक्रियेचा फळ व बीज हा दृश्य परिणाम होय, क्वचित फलनाशिवाय अशी फळे बनतात व त्यात वांझ बिया असतात किंवा त्या मुळीच नसतात. उदा. बीजहीन द्राक्षे, केळी, गुलाब इ.
f.culture फलसंवर्धन
केवळ फळांकरिता फळझाडांची लागवड, संरक्षण इत्यादी प्रक्रिया
f. stalk फलवृंत
फळाचा देठ
false fruit

fruit     

कृषिशास्त्र | English  Marathi
 न. फळ
 न. फल

fruit     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Fruit,s.फलं (lit. and fig.); श(स)स्यं, प्रस- -वः, उत्पन्नं.
ROOTS:
फलंश(स)स्यंप्रसउत्पन्नं
2परिणामः, उत्तरफलं, कर्मफलं.
ROOTS:
परिणामउत्तरफलंकर्मफलं
3 (Progeny) अपत्यं, संतानः-नं, संतति f.,प्रजा, प्रसूतिf.;फलं.
ROOTS:
अपत्यंसंताननंसंततिप्रजाप्रसूतिफलं
4अर्थः, लाभः, फ- -लागमः, फलप्राप्तिf., ‘dry f.’ वानं; ‘unripe ’ शलाटु; ‘bear f.’ फल् 1 P, फलं बंध् 9 P or दा 3 U, सफलीभू, पच् pass., (सद्य एव सुकृतां हि पच्यते कांक्षितं R. XI. 50); ‘f. -bearer’ फलदातृm.,फलदः; ‘f. - bearing’ फलद, फलेग्रहि, फलभृत्, फलदा- -यिन्, फलिन्, फलशालिन्; ‘f. -garden’ फल- -वाटः-टिका; ‘f. -season or time’ फल- -कालः-समयः, फलावचयकालः; ‘f. -stalk or stem’ शस्यमंजरी, प्रसवबंधनं, वृंतं; ‘f.- tree’ फलदः वृक्षः or वनस्पतिः, फलग्राहिन् m.
ROOTS:
अर्थलाभलागमफलप्राप्तिवानंशलाटुफल्फलंबंध्दासफलीभूपच्सद्यएवसुकृतांहिपच्यतेकांक्षितंफलदातृफलदफलदफलेग्रहिफलभृत्फलदायिन्फलिन्फलशालिन्फलवाटटिकाफलकालसमयफलावचयकालशस्यमंजरीप्रसवबंधनंवृंतंफलदवृक्षवनस्पतिफलग्राहिन्
-age,s.फलोच्चयः, फलभारः-गुच्छः, फ- -लागमः.
ROOTS:
फलोच्चयफलभारगुच्छलागम
-erer,s.फलविक्रयिन्m.
ROOTS:
फलविक्रयिन्
-ery,s. फलानि (pl.).
ROOTS:
फलानि
2फलस्थानं.
ROOTS:
फलस्थानं
-ful,a.फलवत्, फलद, फलिन्, सफल, फलित, अवंध्य, अमोघ, बहुफलद, फलिन, फलेग्रहि.
ROOTS:
फलवत्फलदफलिन्सफलफलितअवंध्यअमोघबहुफलदफलिनफलेग्रहि
2बहुप्रज, प्रजनिष्णु, बह्वपत्य, बहुप्रजोपेत.
ROOTS:
बहुप्रजप्रजनिष्णुबह्वपत्यबहुप्रजोपेत
3उत्पादक, जनक; आवह-प्रभवः-मूलं-कारणं in comp.
ROOTS:
उत्पादकजनकआवहप्रभवमूलंकारणं
-less,a.निष्फल, वि-अ-फल, निरर्थक, व्यर्थ, मोघ, वंध्य, अनर्थक, निष्प्रयोजन, निर्गुण, अनुपयुक्त, फलहीन, अवकेशिन्.
ROOTS:
निष्फलविअफलनिरर्थकव्यर्थमोघवंध्यअनर्थकनिष्प्रयोजननिर्गुणअनुपयुक्तफलहीनअवकेशिन्
-lessly, adv.व्यर्थं, निरर्थकं, मुधा, वृथा, मोघं, नि- -ष्फलं.
ROOTS:
व्यर्थंनिरर्थकंमुधावृथामोघंनिष्फलं
-lessness,s.वैयर्थ्यं, अनुपयोगः, व्यर्थता, वैफल्यं.
ROOTS:
वैयर्थ्यंअनुपयोगव्यर्थतावैफल्यं
-Fruition,s.उप-, भोगः, भुक्तिf.,अनुभवः, आस्वादः; सुखोपभोगः, फलास्वादः, सुखानुभवः, सुखास्वादः.
ROOTS:
उपभोगभुक्तिअनुभवआस्वादसुखोपभोगफलास्वादसुखानुभवसुखास्वाद

fruit     

A Dictionary: English and Sanskrit | English  Sanskrit
FRUIT , s.
(Produce of a tree or plant) फलं, वृक्षादिफलं, प्रसवःवृक्षोत्पन्नं. —
(Offspring) अपत्यं, सन्तानः, सन्ततिःf., प्रजा, प्रसूतिःf., उत्पत्तिःf.
(Effect, consequence) उत्पन्नं, उत्पत्तिःf., उड्भूतं, कार्य्यं,वृत्तं, फलं, कर्म्मफलं. —
(Profit) फलं, लाभः, अर्थः;
‘moist fruit,’ शलाटुःm. n.;
‘dry fruit,’ वानः -ना -नं;
‘collection of fruit,’ फलोच्चयः;
‘fruit season,’ फलकालः, फलसमयः;
‘fruit-stalk,’ शस्यमञ्जरी, प्रसवबन्धनं;
‘to bear fruit,’ फल् (c. 1. फलति -लितुं), फलं दा;
‘bearing fruit,’ फलनिष्पत्तिःf.
ROOTS:
फलंवृक्षादिफलंप्रसववृक्षोत्पन्नंअपत्यंसन्तानसन्ततिप्रजाप्रसूतिउत्पत्तिउत्पन्नंउड्भूतंकार्य्यंवृत्तंकर्म्मफलंलाभअर्थशलाटुवाननानंफलोच्चयफलकालफलसमयशस्यमञ्जरीप्रसवबन्धनंफल्फलतिलितुंदाफलनिष्पत्ति

Related Words

fruit tree   composite fruit   fruit-time   bread-fruit   collective fruit   fruit-bearer   true fruit   false fruit   fruit-bearing   fruit   fruit body   fruit cake   fruit crop   fruit crush   fruit culture   fruit development   fruit development officer   fruit drop   fruit fall   fruit fly   fruit fly of mango   fruit juice   fruit of the poisoned tree concept   fruit paste   fruit pest   fruit preservation   fruit preservation officer   fruit preserve   fruit product   fruit products   fruit setting   fruit specialist   fruit spot   fruit spur   fruit sugar   fruit technology   fruit vegetable   garden superintendent, regional fruit research station   grape fruit   expulsive fruit   accessory fruit   achenial fruit   aggregate fruit   candied fruit   dried fruit   dry fruit   edible fruit   spurious fruit   star fruit   state fruit development fund   stone fruit   jack-fruit   kiwi fruit   kovai fruit   multiple fruit   mummified fruit   crystallised fruit   dehiscent dry fruit   dehiscent fruit   citrus fruit   civet fruit   coccus fruit   parthenocarpic fruit   apple fruit weevil   winged (alate fruit)   simple fruit   sling fruit   परीरम्   जोडफळ   उत्फलम्   प्लाक्षम्   नारिंगेंतवसें   विडलिंबूं   विडनिंबूं   गारशेल   फलदन्तवत्   फोपय   acarpous   durio zibethinus murr.   coccinia indica w.& a.   artocarpus altilies   artocarpus integra (thumb.) merr.   अग्रपाक   अग्रिमा   सांगुळ   सागुळ   आंबलीं   आंबसोल   चीरुक   चुक्रफल   तक्रभिद्   ककुच   अमसूल सोल   कुकुण्डक   बाकुलम्   बाझणें   बिम्बफल   फलपरिणति   फलवृक्ष   फलसंस्थ   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP