Dictionaries | References
e

earnest

   
Script: Latin

earnest     

 स्त्री. आस्था
 स्त्री. कळकळ
 पु. Law (money iven in token of a bargain made) इसारा
 पु. विसार
 पु. बयाणा
security
आस्थेवाईक
कळकळ असलेला

earnest     

लोकप्रशासन  | English  Marathi
 पु. (money given in token of a bargain made) इसारा
 पु. विसार
 पु. बयाणा
bail

earnest     

न्यायव्यवहार  | English  Marathi
 पु. इसारा
 पु. विसार
 पु. बयाणा
earnest deposit

earnest     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Earnest,a.उद्युक्त, कृतोद्यम;See
ROOTS:
उद्युक्तकृतोद्यम
Eager; ‘e. desire’ गाढाभिलाषः, अतिस्पृहा, कुतू- -हलं.
ROOTS:
गाढाभिलाषअतिस्पृहाकुतूहलं
2निविष्ट, एकाग्र, समाहित, आसक्त, एकतान, एकायन, एकसर्ग, एकाग्र्य, अनन्या- -सक्त, एकाग्रचित्त, अभिनिविष्ट, अनन्यविषय, उद्योगिन्; आसक्तचित्त, अनन्यवृत्ति, निविष्ट- -मनस् (of persons).
ROOTS:
निविष्टएकाग्रसमाहितआसक्तएकतानएकायनएकसर्गएकाग्र्यअनन्यासक्तएकाग्रचित्तअभिनिविष्टअनन्यविषयउद्योगिन्आसक्तचित्तअनन्यवृत्तिनिविष्टमनस्
3अपरिहासशील. -s. अपरिहासः, अलाघवं; ‘I am in e.’ न परि- -हसामि, नायं परिहासस्य समयः; ‘take in e.’ परमार्थेन ग्रह् 9 P, (परिहासवि- -जल्पितं वचः परमार्थेन न गृह्यतां S. 2).
ROOTS:
अपरिहासशीलअपरिहासअलाघवंपरिहसामिनायंपरिहासस्यसमयपरमार्थेनग्रह्परिहासविजल्पितंवचपरमार्थेनगृह्यतां
2 सत्यंकारः; सत्याकृतिf.,सत्यापनं-ना.
ROOTS:
सत्यंकारसत्याकृतिसत्यापनंना
3पूर्व- -भुक्तिf.
ROOTS:
पूर्वभुक्ति
4उपन्यासः, निक्षेपः, आधिः.
ROOTS:
उपन्यासनिक्षेपआधि
-ly, ‘in e.’ adv.समाहित-निविष्ट-चेतसा, य- -त्नतः, सोद्योगं, एकाग्रमनसा, अभिनिवेशेन, उत्सुकं, सोत्साहं; ‘e. desirous’ अत्याभि- -लाषिन्, गाढाभिलाष.
ROOTS:
समाहितनिविष्टचेतसात्नतसोद्योगंएकाग्रमनसाअभिनिवेशेनउत्सुकंसोत्साहंअत्याभिलाषिन्गाढाभिलाष
2अपरिहासेन, परमा- -र्थतः, अलाघवं.
ROOTS:
अपरिहासेनपरमार्थतअलाघवं
-ness,s.एकाग्रता, उत्कट- -ता, औत्सुक्यं, अभिनिवेशः, चित्तासक्तिf., उत्साहः, अभियोगः, उद्योगः.
ROOTS:
एकाग्रताउत्कटताऔत्सुक्यंअभिनिवेशचित्तासक्तिउत्साहअभियोगउद्योग

earnest     

A Dictionary: English and Sanskrit | English  Sanskrit
EARNEST , a.
(Zealous) व्यग्रः -ग्रा -ग्रं, उद्युक्तः -क्ता -क्तं, उद्योगी -गिनी-गि (न्), आसक्तचेताः -ताः -तः (स्), समुद्यतः -ता -तं, उत्सुकः -का -कं,प्रयत्नवान् -वती -वत्, महोद्यमः -मा -मं, कृतप्रयत्नः -त्ना -त्नं, सचेष्टः-ष्टा -ष्टं, प्रचण्डः -ण्डा -ण्डं, उच्चण्डः -ण्डा -ण्डं, उत्साही -हिनी -हि (न्),व्यवसायी -यिनी -यि (न्), तीक्ष्णः -क्ष्णा -क्ष्णं, अत्यनुरागी -गिणी -गि(न्). —
(Intent) निविष्टः -ष्टा -ष्टं, अभिनिविष्टः -ष्टा -ष्टं, निविष्टमना.-नाः -नः (स्), आसक्तः -क्ता -क्तं, कृतनिश्चयः -या -यं, अनन्यविषयात्मा-त्मा -त्म (न्), एकाग्रचित्तः -त्ता -त्तं;
‘earnest desire,’ अतिस्पृहा,कौतूहलं, गाढाभिलाषः, अतिशयेच्छा.
ROOTS:
व्यग्रग्राग्रंउद्युक्तक्ताक्तंउद्योगीगिनीगि(न्)आसक्तचेताता(स्)समुद्यततातंउत्सुककाकंप्रयत्नवान्वतीवत्महोद्यममामंकृतप्रयत्नत्नात्नंसचेष्टष्टाष्टंप्रचण्डण्डाण्डंउच्चण्डउत्साहीहिनीहिव्यवसायीयिनीयितीक्ष्णक्ष्णाक्ष्णंअत्यनुरागीगिणीनिविष्टअभिनिविष्टनिविष्टमना.नाआसक्तकृतनिश्चययायंअनन्यविषयात्मात्मात्मएकाग्रचित्तत्तात्तंअतिस्पृहाकौतूहलंगाढाभिलाषअतिशयेच्छा
EARNEST , s.
(Seriousness, not jest) गौरवं, अलाघवं, धीरत्वं, अपरि--हासः;
‘in earnest,’ अपरिहासेन, सगौरवं, अलाघवेन, सधैर्य्यं. —
(Part paid beforehand) पूर्व्वदत्तभागः, पूर्व्वदत्तमूल्यं. —
(Foretaste) पूर्व्वभुक्तिःf.
(Pledge) उपनिधिःm., उपन्यासः, आधिःm., निक्षेपः.
ROOTS:
गौरवंअलाघवंधीरत्वंअपरिहासअपरिहासेनसगौरवंअलाघवेनसधैर्य्यंपूर्व्वदत्तभागपूर्व्वदत्तमूल्यंपूर्व्वभुक्तिउपनिधिउपन्यासआधिनिक्षेप

Related Words

earnest money   earnest   earnest deposit   earnest money deposit   earnest money = earnest money deposit   earnest states joint armed police contributory provident fund   पायधरणी   उदमेखी   मांडवमेड   मिनतवार   मिनती   मिनतीवार   टौकारणी   स्मृत्युपस्थान   advance money   जिगीषोत्साहवत्   wistfull   अहेडमान   शाचिपूजन   इसार   रजबली   पास्तपुस्त   विसारा   सचकार   काळांचणी   रजबल्ली   टौंकारणी   ताटस्थमुद्रा   अवद्रङ्ग   लीलामुद्रा   सत्यंकार   आर्त्ति   seriously   हांव   अभिरोरुद   सुजल्प   सच   सत्याकृति   वनद्   मिनत   रदबदल   खुडसना   रजातलबेंत असणें   रजातलबेंत राहणें   रजातलबेंत वागणें   जिंकणाभानी   टकळा   अभिनिवेशी   परार्थशूर   लवकंड   इसारा   रदबदली   विसार   कसोशी   दासानुदास   खुडसणी   serious   अत्यूह   धुमशा   सलील   उचका   चुटपुट   हेवा   आदृत   बयाना   plead   आग्रह   चंद्री   बयाणा   लोलुप   bail   टूक   deposit   wish   आदर   गभीर   कडाकूट   चांदणी   अभिनिवेश   अभिप्राय   धण   सोस   real   धणी   security   हाव   अंश   काळीज   रैभ्य   पोट   सुरसा   अपि   वन   तक्षक   डोळा   पाण्डवस्   प्रह्लाद   मन   अशोकदत्त   अरुण   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP