Dictionaries | References
c

consider

   
Script: Latin

consider     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmলোৱা , লৈ লোৱা , বুজা
bdला , हम , नाय , सान , मानि
benধরা , নেওয়া , নেয়া , মানা , মান্য করা , মেনে চলা
gujમાનવું
hinलेना , ले लेना , समझना , मानना
kasنِیُن , مَدِ نظر تھوُن , سَمجُھن , لَگاو آسُن
kokघेवप , पळोवप , समजप , दिसप , मानप
marघेणे , प्रेम असणे , जीव असणे
nepलिनु , सोच्नु , मान्नु
oriନେବା , ବୁଝିବା , ମାନିବା , ସ୍ନେହ କରିବା , ଆଦର କରିବା
panਲੇਣਾ , ਲੈ ਲੈਣਾ , ਸਮਝਣਾ , ਮੰਨਣਾ , ਅਹਿਮੀਅਤ ਦੇਣਾ
sanविभावय , बुध , अवधारय , अवगम् , ग्रह् , आलोकय , ज्ञा
telతీసుకో , తీసుకున్న , ఎరుగు , తెలుసుకొను
urdلے لینا , لینا , سمجھنا

consider     

विचार करणे
विचारात घेणे
(be of the opinion) वाटणे
(to regard as) मानणे

consider     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Consider,v. t.विचर् c., विमृश् 6 P, आ- -समा-पर्या-लोच् 10, वि-सं-चिंत् 10, समीक्ष् 1 A, (न धर्मवृद्धेषु वयः समीक्ष्यते K. v. 16); ध्यै 1 P, संदृश् 1 A, अवधृ 10, अवेक्ष्
ROOTS:
विचर्विमृश्समापर्यालोच्विसंचिंत्समीक्ष्धर्मवृद्धेषुवयसमीक्ष्यतेध्यैसंदृश्अवधृअवेक्ष्
2मन् 4 A, संभू c., तर्क् 10, समर्थ् 10, विगण् 10, आकल् 10, (स्पर्शमपि पावनमाकलयंति Ka. 108)
ROOTS:
मन्संभूतर्क्समर्थ्विगण्आकल्स्पर्शमपिपावनमाकलयंति
3परीक्ष्, निरूप् 10, अवेक्ष्, अनुसंधा 3 U, वि-विच् 3, 7 U.
ROOTS:
परीक्ष्निरूप्अवेक्ष्अनुसंधाविविच्
4पूज् 10, अर्च् 10, मन् c., प्रत्युपकृ; सं परि-तुष् c.
ROOTS:
पूज्अर्च्मन्प्रत्युपकृसंपरितुष्
-able,a.अस्तोक, गुरु, अनल्प, प्रचुर, भूरि, महत्.
ROOTS:
अस्तोकगुरुअनल्पप्रचुरभूरिमहत्
2मान्य, आर्य, पूज्य.
ROOTS:
मान्यआर्यपूज्य
-ably,adv.अतीव, भूरि, अति-सु- -pr., भृशं, अनल्पं, अत्यंतं.
ROOTS:
अतीवभूरिअतिसुभृशंअनल्पंअत्यंतं
-ate,a. समीक्ष्य-विमृश्य-कारिन्.
ROOTS:
समीक्ष्यविमृश्यकारिन्
2कृतावधान; आदृत, दत्तादर, अप्रमत्त, अवहित.
ROOTS:
कृतावधानआदृतदत्तादरअप्रमत्तअवहित
-ately,adv. समीक्ष्य, विमृश्य, अवेक्षया, अप्रमत्तं, अवधान- -तः, सावधानं.
ROOTS:
समीक्ष्यविमृश्यअवेक्षयाअप्रमत्तंअवधानसावधानं
-ation,s.विचारः, विचा- -रणा, आलोचना, विमर्शः, समीक्षा, चिंता.
ROOTS:
विचारविचारणाआलोचनाविमर्शसमीक्षाचिंता
2विवेचनं, निरूपणं, चर्चा, परीक्षणं.
ROOTS:
विवेचनंनिरूपणंचर्चापरीक्षणं
3 आदरः, अपेक्षा, अवेक्षा.
ROOTS:
आदरअपेक्षाअवेक्षा
4कारणं, निमित्तं, हेतुः.
ROOTS:
कारणंनिमित्तंहेतु
5गौरवं, गुरुता, प्रतिष्ठा.
ROOTS:
गौरवंगुरुताप्रतिष्ठा
6पूजा, संभा- -वना, आदरः.
ROOTS:
पूजासंभावनाआदर
7प्रतिफलं, पारितोषिकं; ‘in c. of’ अपेक्षया in comp., समीक्ष्य, आलोच्य, विचार्य, प्रथममिति प्रेक्ष्य भगवतै- -कोपराधो मर्षयितव्यः (S. 4) ‘in c. of its being the first’ &c.
ROOTS:
प्रतिफलंपारितोषिकंअपेक्षयासमीक्ष्यआलोच्यविचार्यप्रथममितिप्रेक्ष्यभगवतैकोपराधोमर्षयितव्य

consider     

A Dictionary: English and Sanskrit | English  Sanskrit

To CONSIDER , v. a.
(Think upon) चिन्त् (c. 10. चिन्तयति -यितुं), विचिन्त्, सञ्चिन्त्, प्रविचिन्त्; बुध् (c. 1. बोधति -धितुं, c. 4. बुध्यते,बोद्धुं), विमृश् (c. 6. -मृशति -मर्ष्टुं), परिमृश्, अनुमृश्; सम्भू in caus. (-भावयति -यितुं), ध्यै (c. 1. ध्यायति, ध्यातुं), सन्ध्यै, अनुध्यै, अवधृ in caus. (-धारयति -यितुं), सम्प्रधृ, उपधृ, समाधा (c. 3. -धत्ते -धातुं). —
(Look at attentively) अवेक्ष् (c. 1. -ईक्षते -क्षितुं), समीक्ष्; आलोक् (c. 10. -लोकयति -यितुं), आलोच् (c. 10. -लोचयति -यितुं), दृश् (c. 1. पश्यति, द्रष्टुं), सन्दृश्, परिदृश्, आलक्ष् (c. 10. -लक्षयति -यितुं), उपलक्ष्, अवधा. —
(Examine) निरूप् (c. 10. -रूपयति -यितुं), परीक्ष्, विचर् in caus. (-चारयति -यितुं). —
(Weigh) विगण् (c. 10. -गणयति -यितुं), विकॢप् (c. 10. -कल्पयति -यितुं), विचर्, वितर्क् (c. 10. -तर्कयति -यितुं). —
(Have regard to) अपेक्ष्, प्रतीक्ष्, अवेक्ष्, निरीक्ष्,अनुदृश्, उद्दिश् (c. 6. -दिशति -देष्टुं). —
(Imagine, think) मन् (c. 4. मन्यते, मन्तुं), तर्क् (c. 10. तर्कयति -यितुं). —
(Reverence) पूज् (c. 10. पूजयति -यितुं), अर्च् (c. 10. अर्चयति -यितुं), मन् (c. 10. मानयति -यितुं). —
(Recompense) प्रत्युपकृ, सन्तुष् in caus. (-तोषयति -यितुं), परितुष्,सम्भू in caus.
ROOTS:
चिन्त्चिन्तयतियितुंविचिन्त्सञ्चिन्त्प्रविचिन्त्बुध्बोधतिधितुंबुध्यतेबोद्धुंविमृश्मृशतिमर्ष्टुंपरिमृश्अनुमृश्सम्भू(भावयतियितुं)ध्यैध्यायतिध्यातुंसन्ध्यैअनुध्यैअवधृ(धारयतिसम्प्रधृउपधृसमाधाधत्तेधातुंअवेक्ष्ईक्षतेक्षितुंसमीक्ष्आलोक्लोकयतिआलोच्लोचयतिदृश्पश्यतिद्रष्टुंसन्दृश्परिदृश्आलक्ष्लक्षयतिउपलक्ष्अवधानिरूप्रूपयतिपरीक्ष्विचर्चारयतिविगण्गणयतिविकॢप्कल्पयतिवितर्क्तर्कयतिअपेक्ष्प्रतीक्ष्निरीक्ष्अनुदृश्उद्दिश्दिशतिदेष्टुंमन्मन्यतेमन्तुंतर्क्तर्कयतिपूज्पूजयतिअर्च्अर्चयतिमानयतिप्रत्युपकृसन्तुष्(तोषयतिपरितुष्

To CONSIDER , v. n.चिन्त् (c. 10. चिन्तयति -यितुं), बुध् (c. 4. बुध्यते,बोद्धुं), ध्यै (c. 1. ध्यायति, ध्यातुं), समीक्षां कृ, विचारं कृ, परामर्शं कृ,विवेचनं कृ.
ROOTS:
चिन्त्चिन्तयतियितुंबुध्बुध्यतेबोद्धुंध्यैध्यायतिध्यातुंसमीक्षांकृविचारंपरामर्शंविवेचनं

Related Words

consider   government consider that there is no case for   may consider proper   consider on merit   consider the norm or norms   अनुविमृश्   अन्वालोच्   प्रसम्पश्   न्यवेक्ष्   अवालोच्   प्रणिज्ञा   अग्रतःकृ   सम्प्रविचर्   संतर्क्   व्यसनीकृ   परितर्क्   हेतूकृ   अनुसंदृश्   निमन्   राजायते   समालक्ष्   समालोच्   संप्रेक्ष्   संविचिन्त्   संविमृश्   स्यन्   पर्यालोच्   अनुचिन्त्   घोंटविणें   अगुरुशिंशपा   सम्प्रतर्क्   जननीय   प्रमृश्   प्रविलोक्   प्रतिचिन्त्   राजाय   विप्रेक्ष्   अनुध्यै   प्रध्यै   परिख्या   परिगण्   समवेक्ष्   अनुनिशम्   अनुमृश्   प्रचिन्त्   समनुपश्   समालोक्   आलोच्   सम्प्रेक्ष्   तरता पंथ   तुळणें   अभिदास्   अभिविचर्   कदर्थय   ओलड   बाहुलेय   मात्रीय   प्रतिमन्   प्रसमीक्ष्   क्षल   क्ष्विद   सम्मन्   उद्वीक्ष्   उपधृ   प्रधृ   तोलणें   परिकल्   परिचिन्त्   परिदृश्   परिमृश्   प्रचक्ष्   संचिन्त्   excogitate   आध्यान   चेत्   तुकणें   अभिधी   मृश्   प्रश्र्न   दघ   पडपेंठ   प्रतर्क्   विचारणें   वितर्क्   विनिश्चि   समवे   संप्रतिपद्   संप्रधृ   संमन्   आलोक्   इहल   निबुध्   विगण्   विचिन्त्   अवधृ   विमृश्   स्यम्   आमृश्   आकल्   तर्क्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP