Dictionaries | References

दशा

   { daśā }
Script: Devanagari

दशा     

हिन्दी (hindi) WN | Hindi  Hindi
See : ग्रह दशा, अवस्था, अवस्था

दशा     

कोंकणी (Konkani) WN | Konkani  Konkani
See : अवस्था, स्थिती, अवस्था

दशा     

A dictionary, Marathi and English | Marathi  English
The unwoven ends of a cloth, the thrum. दशांचें पागोटें or धोतर A turban or dhotar having unwoven threads at its ends.

दशा     

Aryabhushan School Dictionary | Marathi  English
 f  State or condition. A period or stage of life, as youth, manhood &c. A difficult or distressful condition; a pickle, plight, predicament. The aspect or configuration of the planets. The unwoven ends of a cloth, the thrum. (This is the plural of दशी.)
दशांचें पागोटें   or धोतर A turban or धोतर having unwoven threads at its end.

दशा     

ना.  अडचण , अवकळा , अवनती , अवस्था , ग्रहदशा , त्रास , दुःख , दैन्य , वाईट दिवस , स्थिती , र्‍हास .

दशा     

मराठी (Marathi) WN | Marathi  Marathi
noun  सतरंजी, उपरणे इत्यादी कापडांच्या काठाशी मुद्दाम, न विणता राखलेले धागे   Ex. शोभेकरता पातळाच्या दशा राखतात
See : अवस्था, दुर्दशा, अवस्था

दशा     

 स्त्री. १ अवस्था ; स्थिति . २ आयुष्यांतील बाल्य , तारुण्य इ० अवस्था , स्तिथि . ३ दैन्य , अडचण , दुःख , त्रास इ० ची स्थिति ; वाईट दिवस . आतां तेचि करंटा म्हणतील मला असी दशा आली । - मोकर्ण ६ . २४ . ४ ( ज्योतिष ) जन्मकालीन ग्रहांची स्थिति ; उदा० महादशा , अंतर्दशा पहा . ५ दशीचे अवकापडाचे न विणलेले शेवटचे दोरे , सुते . उदा० दशांचे पागोटे ; धोतर . [ सं . ]
 स्त्री. १ अवस्था ; स्थिति . २ आयुष्यांतील बाल्य , तारुण्य इ० अवस्था , स्तिथि . ३ दैन्य , अडचण , दुःख , त्रास इ० ची स्थिति ; वाईट दिवस . आतां तेचि करंटा म्हणतील मला असी दशा आली । - मोकर्ण ६ . २४ . ४ ( ज्योतिष ) जन्मकालीन ग्रहांची स्थिति ; उदा० महादशा , अंतर्दशा पहा . ५ दशीचे अवकापडाचे न विणलेले शेवटचे दोरे , सुते . उदा० दशांचे पागोटे ; धोतर . [ सं . ]
०वचप   अक्रि . ( गो . ) निलाजरा होणे .
०वचप   अक्रि . ( गो . ) निलाजरा होणे .

दशा     

A Sanskrit English Dictionary | Sanskrit  English
दशा  f. a (आस्) f. pl. ‘Decads’, N. of 10 Jain texts (उपा-सक-. &c.) consisting of 10 chs. each.
दशा  f. bf. (√ दंश्?) the fringe of a garment, loose ends of any piece of cloth, skirt or hem, KātyŚr. iv, 1, 17 (ऊर्णा), [Lāṭy. viii, 6, 22] ; [Kauś.] ; [ŚāṅkhGṛ. ii, 12, 5] ; [Mn.] &c.
क्षौम   a wick, [Gobh. iv, 2, 32] (-), [Kum. iv, 30] ; [Bhartṛ. iii, i]
state or condition of life, period of life (youth, manhood, &c.), condition, circumstances, [R.] ; [Pañcat.] ; [Megh.] &c.
the fate of men as depending on the position of the planets, aspect or position of the planets (at birth &c.), [VarBṛS.] ; [VarBṛ.] ; [Laghuj.]
the mind, [L.]
वस्त्र   cf.-
दश   i..

दशा     

दशा [daśā]   1 The threads at the end of a piece of woven cloth, the fringe of a garment, the skirt, edge or hem of a garment; रक्तांशुकं पवनलोलदशं वहन्ती [Mk.1.2;] छिन्नां इवाम्बरपटस्य दशाः पतन्ति 5.4.
The wick of a lamp; श्रेयोदशाग्रे स्फुरन् [Bh.3.129;] [Ku.4.3.]
Age or time of life; see दशान्त below.
A period or stage of life; as बाल्य, यौवन, &c.; दारक्रियायोग्यदशं च पुत्रम् [R.5.4.]
A period in general.
State, condition, circumstances; नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण [Me.111;] विषमां हि दशां प्राप्य दैवं गर्हयते नरः [H.4.3.]
State or condition of mind.
The result of actions, fate.
The aspect or position of planets (at birth).
The mind, understanding. -Comp.
-अंशः, भागः   bad days, straitened condition; परिमृष्टो दशान्तेन दशभागेन सेव्यते [Rām.3.72.8.] -अधिपतिः,
-ईशः   the sun; (for other meanings see under दशन्).
अन्तः the end of a wick.
the end of life; निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् [R.12.1.] (where the word is used in both senses.)
-अन्तरम्   different states, vicissitudes of life; [Ś.4.2.]
-अन्तरः, इन्धनः   a lamp,
-कर्षः, -कर्षिन्  m. m.
the end of garment.
a lamp.
पाकः, विपाकः the fulfilment of fate; शुभं दशापाकम् [Bṛi. S.95.61.]
a changed condition of life.
-फलम्   future fate of a man; अशुभेष्वशुभं दशाफलम् [Bṛi. S.7.26.]
-विपर्यासः   ill-luck, misfortune.

दशा     

Shabda-Sagara | Sanskrit  English
दशा  f.  (-शा) or m. plu. (-शाः)
1. The ends of a piece of cloth, the end of a garment.
2. A state, a condition, a period or time of life, as youth, age, manhood, &c.
3. The wick of a lamp.
4. The mind or faculty, of understanding.
5. Aspect or position of the planets at birth.
E. दश् to bite, to cut or divide, or be cut or divided, अङ् aff.
ROOTS:
दश् अङ्

दशा     

noun  कस्यापि विषये प्रसङ्गे वा स्थितिः।   Ex. क्रोधस्य दशायां कृतं कर्म न सम्यग् भवति।
HYPONYMY:
अतिजीवनम् दूरता आकर्षणम् शून्यकन्दुकः अनुत्तरदायित्वम् अशौचम् प्राथमिकता अनामकत्वम् प्रतिबद्धता मन्दता प्रतिसरणम् अद्यतनीकरणम् दुर्दशाग्रस्तता कर्मण्यता श्रेष्ठत्वम् संस्थितिः यातायातावरोधः अशक्तता स्वास्थ्यम् पश्यन्ती उपशमः राजता अस्थिरता वास्तविकता निष्पक्षता मध्यस्थता मुक्तिः वीरगतिः साम्प्रदायिकता जिह्वालौल्यम् सौष्ठवता अनुशासनहीनता आक्रामकता अपराधित्वम् सान्द्रता सम्भाषणशीलता बुद्बुदाङ्कः इष्टता आस्रवः आत्मनिर्भरता दार्शनिकता वचनबद्धता उत्कूलनिकूलम् आध्यात्मिकता प्रकम्पनम् निःसारता संवेदनशीलता गाधता असमाप्तिः असहायता निर्लिप्तता असङ्ख्यता अव्याप्तिः अविक्रयणम् अवसन्नता साधर्म्यम् संयुक्तता अल्पवयस्कता अल्पज्ञता असत्यता अलब्धभूमिकत्वम् अलङ्घनीयता लङ्घनीयता संयतता अर्थिता अयोनिजता क्रमानुसारिता अयाज्यत्व अमुक्तता शान्तिः पूजनीयत्व राष्ट्रीयता प्राव्राज्यम् दीनता स्त्रैणता निर्जनता वात्सल्यता जागरुकता अप्रमेयता असहिष्णुता उन्नतिः प्रौढिः अद्भुतत्वम् दीर्घता स्वीकृतिः धर्मज्ञता परिपूर्णता सद्भावः आनन्दकन्दः हानिः यात्रा आलोकः अवस्था मनोहरता स्वच्छत्वम् भ्रमः अल्पभाषिता अनूढता सजीवता लोकप्रियता महापरिनिर्वाणम् अभिव्याप्तिः व्याप्तिः योद्धृत्वम् विभ्रमः निष्कामता गेयता प्रतिनिधित्वम् अपरिमितत्वम् वैभवम् माहात्म्यम् प्रासंगिकता व्यक्तता वायुगुणः धनाढ्यता अस्पृहणीयता व्यतिहारम् स्वाभाविकता अक्षुधा निर्भयत्वम् संक्षेपः सक्रियता निष्क्रियता विभुत्वम् सर्वज्ञता विस्वरः कण्डूयनम् माधुर्यम् कालिका विकलाङ्गता खञ्जता कार्कश्यम् रुक्षता प्रकाशभेद्यता आततिः सुप्रतिष्ठितता अव्यवस्था स्खलितम् कुलीनता अप्रतिबन्धः अमरता दस्युता भङ्गुरता वश्यता हितैषिता याचना वंध्यत्वम् अनुत्पादनम् विकिरणम् अधिकारित्वम् विकलत्वम् मूकता सुप्रतिष्ठा स्वच्छन्दता मत्सरः निष्पुत्रता दौर्बल्यम् कृशता पातिव्रत्यम् अनाथता अल्पमूल्यता बहुमूल्यता निपुणता भौतिकता कटुता उन्मत्तता मन्दत्वम् ज्येष्ठता निर्लज्जता अपक्वत्वम् परिमण्डलता अनुपयोगम् उत्कृष्टता अनीश्वरता अपूर्णता अनिवार्यता अनिद्रा अनिश्चयः अस्थायित्वम् अनित्यता म्लेच्छता अनार्यत्व अस्वास्थ्यता स्थितिः अनागमम् अपक्षपातः अपरिचयः खल्वाटत्वम् वाक्पटुता अनग्निः वैधव्यम् अनग्नता आश्रितता अद्रोहः अदृश्यता अबोधता अगाधता तृप्तिः निश्चिन्तता अपरिचितता अक्षयता अकर्मण्यता आवर्तम् चरमावस्था कुरूपता प्रामाण्यम् कण्डूतिः अतिरेकः लवणता उत्कर्षम् द्रवता अपारदर्शकता पारदर्शकता शुभ्रता वैकल्यम् वियोगः विलम्बता प्रभुता प्रभावहीनता विश्वसनीयता अर्घपतनम् समीपता अविस्तृतिः अखण्डता नवता अदर्शनम् एककः वक्रता विनिर्मोक्षः समन्वयः अशिष्टता कटुत्वम् उपयोगिता प्राखर्यम् एकाकित्वम् प्रफुल्लता जागृतावस्था सन्तुलनम् रिक्तता सुकुमारता अशिक्षा परिचयः विविधता कृशः सूक्ष्मता रजोनिवृत्तिः मृदुता काटः भद्रता यौवनावस्था ककुद् गर्भता उर्वरता युद्धावसानम् जयापजयौ हरितक्रान्तिः विनीतता साक्षरता सहभागः सन्दिग्धता प्रहासः अल्पता अरुणिमा स्थौल्यम् मादकता विनिष्पिष्टः प्रविलयः ऋजु नीलता निरक्षरता दुर्बलता नवीनता क्लीबता विप्रकर्षः श्लक्ष्णता क्लान्तिः कार्यक्षेत्रम् सुखावस्था अन्धता अभिनिवेशः क्षुद्रता विगुणता मूर्च्छा सौभाग्यम् समाधिः याथार्थ्यम् मनुष्यता बन्धुता कलात्मकता विवशता ग्रहयोगः सम्बन्धः भावः सादृश्यम् मान्यता भेदः वृद्धावस्था बधिरता भ्रमजालः बाल्यम् त्वक्स्फोटः प्रचलनम् दृढत्वम् अनुपस्थितिः शीतलता पापहीनता धर्मशीलता चर्म्मरेखा निद्रा सघनता विकासः शुद्धता परिक्लेदः शत्रुः निद्रावस्था पुष्टिः प्रभविष्णुता वीरता तृष्णा जागृतिः तापमानम् क्रम स्वापव्यसनम् तरङ्गः वृत्तिहीनता अनियन्त्रणता शैथिल्यम् धृष्टता अविलम्बता शीघ्रता तुल्यता सौन्दर्य जीवनम् चिंतापदम् यौवनम् विनोदप्रियता कूर्चः शोभा चयः ध्यानम् सदस्यता निन्दकः गतिरोधः गुरुता शान्तता नीरवता मलिनता प्रदूषणम् अश्लीलता आपद् लघुत्वम् उपनतिः कौमार्यम् विपन्नार्थता पर्याप्तता चटचटाकारः शुष्कता कचकचारवः घनिष्ठता ऐकमत्यम् एकता दुःखावस्था उपस्थितिः अशान्तिः विक्षोभ मोक्षः सहजता आधुनिकता काठीन्यम् वैधता सौख्यम् आलस्यम् प्राचीनता अवैधता भारः कृतज्ञता व्यापकता कृपणता प्रवेशः परिष्कारः सम्मानम् असुविधा अस्पष्टता पदन्यासः अशासनम् अनवस्था समृद्धि अभावग्रस्तता भयपूर्णता विनाशः अनावश्यकता पर्याप्तिः कल्याणम् अविद्यमानता असम्भावना निरपराधता सम्भावना अधीनता दुर्गतिः अधार्मिकता अधिकता अधिकारः अतृप्तिः वैरम् पर्यटनप्रियता उत्तमता अचेतनता विशिष्टता गौरवहीनता स्थैर्यम् अवर्षणम् अप्रसिद्धि अनुद्योगः विस्तारः मृत्युः अङ्कः स्वतन्त्रता अप्राप्तिः मनोदशा अनतिक्रमणम् व्याधिः निकृष्टता असाधारणता सरलता गतिशीलता एकाग्रता यशः चैतन्यम् सख्यम् मित्रम् मिश्रता व्यग्रता सामर्थ्यम् असामर्थ्यम् ग्रहदशा विसङ्गतिः असामञ्जस्यम् स्पष्टता गोपनीयता प्रतिकूलता नग्नता सङ्गतता अनुकूलता हानिकारकता मारकता दायित्वम् याचकवृत्तिः साधकत्वम् खण्डता अशिक्षितता उपदेशता पूर्वता वाचालत्वम् वाच्यता शिष्यता प्रत्यक्षता साध्यता मध्यमता महार्घता लक्ष्यता किरणस्फुरणता आशावदिता क्लिष्टता सार्थकता कर्मिष्टता कर्मबाहुल्यम् प्रत्यभिज्ञा पल्लवग्राहिता असन्दिग्धता कटूता देशीय अव्यवस्थितता नियतता उत्कर्षापकर्षम् ऐतिहासिकता योगः सभापतित्वम् अधिकृतता शिथिलत्वा असुरक्षितता दिशा निर्वृतिः जडता अत्यावश्यकता चातुर्यम् श्वासरोधः प्रशस्तिः विकाशः अध्ययनशीलता पुंस्त्वम् वरदानम् सद्यस्थितिः अण्डपोषणम् योजयिता राजयोगः धर्मचक्रम् उपघातम् आवर्तनम् प्रत्युत्तरम् अर्धजलम् अरुपावचरः अपकर्षः उत्कर्षः क्रमसूची अधमर्णता अमातापुत्रः
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
SYNONYM:
अवस्था स्थितिः संस्थितिः भावः वृत्तिः
Wordnet:
asmঅৱস্থা
benঅবস্থা
gujઅવસ્થા
hinअवस्था
kanಸ್ಥಿತಿ
kasحالت , ہَیَت , صوٗرَت , حال , عالَم
kokअवस्था
malഅവസ്ഥ
marअवस्था
mniꯐꯤꯕꯝ
nepअवस्था
oriଅବସ୍ଥା
panਅਵਸਥਾਂ
tamநிலை
telస్థితి
urdحالت , کیفیت , صورت , احوال , عالم , صورتحال
See : अवस्था

Related Words

ग्रह दशा   दशा   ग्रहदशा   उतरती दशा   गाज्रि दशा   दशम दशा   दशा घरोघर सारखी   दशा फिरती, सोन्याची माती होती   दशा वचप   किसी भी दशा में   दैव वतकीर दशा वता   दैव वतरीच दशा वता   पांढर्‍या मिशा, आल्या दशा   प्रत्येक दशा में   state   سِتارٕ باگ   ਗ੍ਰਹਿ ਦਸ਼ਾ   ગ્રહદશા   గ్రహ దశ   ഗ്രഹനില   গ্রহদশা   গ্রহৰ দশা   ಗ್ರಹ ದೆಸೆ   shoes   status   predicament   கிரகநிலை   ଗ୍ରହ   position   हर दशा में   plight   anyhow   anyway   quandary   place   fimbrain   ग्रहभोग काल   contracture   पाहा पाहा   देव कर्ता ती वाट   दशास्थिति   पडता काळ   पाशान्त   in case of need   clientship   उपासी मरणें   (बायकांना तोंडावर) मोडी उठणें   (बायकांना तोंडावर) मोडी फुटणें   (बायकांना तोंडावर) मोडी येणें   डहाल   पिशाचिकी   at any rate   compaternity   wick   अकेलापन   working condition   उपरिदश   काकळूट दिसप   काळ आला उफराटा, न करी कोणाशीं तंटा   एकाकित्वम्   एक्लोपन   घरकुले होणें   घराचे घरकुल करणें   यौवनदशा   रक्ष रक्ष होणें   दशाकर्ष   दशेन्धन   दासा   दयाना   दया येणे   selvage   अत्यवस्था   अनाथता   देव दव्हार्‍यांत नांत   देव ना देवर्‍यांत   पौगंड   सुक्याबरोबर ओलें जळतें   वाक्प्रचारदारी   दसाडे   आषाढ़ीय   बहाल करना   यतीमी   मरम्मत करना   दशाकर्षिन्   जिती   जल्मकुंडली स्थान   चाखुंदा   चेंदामेंदा करणे   डेर्‍याचे दांडे होणें   खड्या खड्यांनी डोके फुटणें   कृपा माया पातळ होणें   आकाबाईचा फेरा अन् मनुष्याला दरारा   पेड्डेर करप   in any case   सौषुप्त   सदश   संस्थितिः   महादशा   खल्लड़   उदार मन ठेव संपत्तिकाळीं, स्थीर असावें विपत्तिवेळीं   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP