दुर्गा सप्तशती - वैदिक देवीसूक्तम्

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

॥ अथ वैदिक देवीसूक्तम् ॥

ॐ अहं रुद्रेभिरित्यष्टर्चस्य सूक्तस्य वागांभृणी ऋषिः ॥ श्रीआदिशक्तिर्देवता, त्रिष्टुपछंदः, द्वितीया जगती, श्रीजगदंबाप्रीत्यर्थे सप्तशतीजपांते जपे विनियोगः ॥ ॐ अहंरुद्रेभीर्वसुभिश्चराम्यहमादित्यैरुत विश्वर्देवैः ॥ अहंमित्रावरुणोभाबिभर्म्यहमिद्राग्नीअहमश्विनोभा ॥ अहंसोममाहनसंबिभर्म्यहंत्वष्टारमुतपूषणंभगम् ॥  हं दधामिद्रविणंहविष्मतेसुप्राव्ये यजमानायसुन्वते ॥ अहंराष्ट्रीसंगमनीवसूनांचिकितुर्षीप्रथमायज्ञियानाम् ॥ तांमादेवाव्यदधुः पुरुत्राभूरिस्थात्रांभूर्यावेशयंतीम् ॥ मयासोअन्नमत्तियोविपश्यतियः प्राणितियईशृणोत्युक्तम् ॥ अमंतवो मांतउपक्षियंतिश्रुधिश्रुतश्रद्धिवंतेवदामि ॥ अहमेवस्वयमिदंवदामिजुष्टंदेवेभिरुतमानुषेभिः ॥ यंकामयेतंतमुग्रंकृणोमितंब्रह्माणंतमृषिंतंसुमेधाम् ॥१॥
अहंरुद्रायधनुरातनोमिब्रह्मद्विषेशरवेहंतवाउ ॥ अहंजनायसमदकृणोम्यहंद्यावापृथिवीआविवेश ॥ अहंसुवे पितरमस्य मूर्धन्ममयोनिरप्स्वं तः समुद्रे ॥ ततोवितिष्ठे भुवनानि विश्वोतामूंद्यांवर्ष्मणोप स्पृशामि ॥ अहमेववातइव प्रवाम्यारभमाणाभुवंनानिविश्वां ॥ परो दिवापरएना पृथित्र्यैतावतीमहिनासंबंभूव ॥२॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP