संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|

मानसागरी - अध्याय ५ - अथायुर्दायोपरि दशानयनम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


तत्रादौ ध्रुवानयनम् ।

नवभिर्वर्षर्मौर्सः शेषमेकगुणं कुरु । मासान् क्षिप्त्वा ततस्त्रिंशद्गुणं तत्र दिनं क्षिपेत् ॥१॥

अष्टोत्तरशतेना १०८ प्तं दिनं तदध्रुवका बुधाः । तच्च षष्टिगुणं कृत्वा तन्मध्ये घटिका क्षिपेत् ॥२॥

अष्टोत्तरशतै १०८ र्भागं लब्धाङ्के घटिका वदेत् । शेषं षष्टि ६० गुणं कृत्वा सुचेन्द्रैर्भागमाहरेत् ॥३॥

लब्धाङ्के च पलं ज्ञेयं शेषं षष्टि ६० गुणं कुरु । अष्टोत्तरशतैर्भागं लब्धं तद्विपलं वदेत् ॥४॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP