संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|

मानसागरी - अध्याय ४ - नतोन्नतबलं

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


कालवलं नतोन्नतबलं च ।

नक्तंबला भौमशशाङ्कमन्दा गुर्वर्कशुक्रा दिननक्तपाः स्युः ।

सौम्याः सदा वासरनक्तभाजो ग्राह्यो बुधैरुच्चनसंज्ञकालः ॥१॥

नतस्त्वमी वीर्यवतां पलीकृताः खखांष्टचन्द्रैर्वित्दृतौ बलं भवेत् ।

बुधस्य रात्रौ च दिवा च रुपं विधेयमेतत्समयोद्भवं बलम् ॥२॥

कलाफलम् ।

दिनरात्रिबलम् ।

अह्नित्रिभागेषु बलं स्वरुपं १ सौम्यार्कितिग्मांशुशुभं क्रमेण ।

कार्ये तुषारांशुसितासृजांबुरात्रौ सदैवामरपूजितस्य ॥१॥

वर्षपतिबलम् ।

तत्रादौ वर्षाधिपत्यानयनम् ।

शश्यश्विभव ११२१ विहीनाद्युगुणात्परितु अग्निविभाजिता ३६० द्याप्तम् ।

त्रिघ्नं सैकं सप्तविभक्तं सावनवर्षाधिपोर्कादिः ॥१॥

N/A

References : N/A
Last Updated : April 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP