संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|

मानसागरी - अध्याय ४ - राजयोगप्रकरणम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


लग्नं लग्नपतिर्बलान्वितवपुः केन्द्रत्रिकोणे शिवे पृच्छाजन्मविवाहयानतिलके कुर्यान्नृपतिर्ध्रुवम् ।

सच्छीलं विभवान्वितं गजहयं मुक्तातपत्रान्वितं जातो निम्नकुले विभूतिपुरुषं शंसन्ति गर्गादयः ॥१॥

एकः शुक्रो जननसमये लाभसंस्थे च केन्द्रे जातो वै जन्मराशौ यदि सहजगते प्राप्यते वै त्रिकोणे ।

विद्याविज्ञानयुक्तो भवति नरपतिर्विश्चविख्यातकीर्तिर्दानी मानी च शूरो हयगुणसहितः सद्नजैः सेव्य मानः ॥२॥

दशसुखभवननाथः केन्द्रकोणे धनस्थे बलिपतिबलयाने प्रस्तसिंहासनेषु ।

स भवति नरनाथो विश्वविख्यातकीर्तिर्मदगलितकपोलैः सद्नजैः सेव्यमानः ॥३॥

एकोऽपि केन्द्रभवने नवपञ्चमे वा भास्वान्मयूखविमलीकृतदिग्विभागः ।

निःशेषदोषमपत्दृत्य शुभप्रसूतं दीर्घायुषं विगतरोगभयं करोति ॥४॥

चन्द्रः पश्येद्यदादित्यं बुधः पश्येन्निशापतिम् ।

अस्मिन्योगे तु यो जातः स भवेद्वसुधाधिपः ॥५॥

यदि भवति च केन्द्री यामिनीनाथ एव प्रददति प्रियभार्या पुत्रिणी वा सुरुपाम् ।

धनकनकसमृद्धिं माणिकं हीररत्ने रचयति मृगयाभिश्चन्दनैश्चचिंताङ्गम् ॥६॥

शुक्रो यस्य बुधो यस्य यस्य केन्द्रे बृहस्पतिः ।

दशमोऽङ्गारको यस्य स जातः कुलदीपकः ॥७॥

हयरथनरनागैत्नसम्यक्फलानां जलधितटनिवासी रत्नतुल्यं च धान्यम् ।

किल बहुजन इष्टः सत्यवादी प्रसूतो भवति यदि च केन्द्री दैत्यकोणे बुधस्य ॥८॥

किं कुर्वन्ति ग्रहाः सर्वे यस्य केन्द्री बृहस्पतिः ।

मत्तमातङ्गयूथानां भिनत्येकोऽपि केसरी ॥९॥

एक एव सुरराजपुरोधाः केन्द्रगोऽथ नवपंचमगो वा । लाभगो भवति यत्र विलग्ने तत्र शेषखचरैरबलैः किम् ॥१०॥

भवति वदनमूर्तिर्वल्लभः कामिनीनां सकलजनसमर्थो दीर्घजन्मा विहाय ।

ध्वजविषयगुणज्ञो द्रव्यमुख्यः प्रधानः सधनकनकपूर्णो दैत्यपो यस्य केन्द्रे ॥११॥

धनवान् प्राज्ञः शूरो मंत्री वा दण्डनायकः पुरुषः दशमस्थे रवितनये वृन्दपुरग्रामनेता वा ॥१२॥

तुलाकोदण्डमीनस्थो लग्नस्थोऽपि शनैश्चरः ।

करोति भूषतेर्जन्मवंशे च नृपतिर्भवेत् ॥१३॥

दिव्यस्त्रीवरकाञ्चनाम्बरगतामाधारलक्ष्मीमयः शास्त्रं कौतुकमीतनृत्यरसताव्यापारदीक्षागुरुः ।

पुत्रभ्रातृजनान्वितः स्थिरमतिः कर्तातिप्रीत्यान्वितो जीवः केन्द्रयदा भवेन्निजसुखीसत्कर्मकारी नरः ॥१४॥

आकाशमन्दिरगतस्तनुपः स्वगेहे कुर्यान्नृपं नृपतिचक्रवरैः सुसेव्यः ।

सैन्यं प्रतापपृतनाहतशत्रुपक्षं शक्रो यथा सुरगणैश्च विराजमानः ॥१५॥

उपचयगृहसंस्थो ( ३।६।१०।११ )

जन्मदो यस्य चन्द्रः स्वगृहमथ नवांशे केन्द्रजातश्च सौम्याः ।

सकलबलवियुक्तश्चैव पापाभिधानं स भवति नरनाथः शक्रतुल्यो बलेन ॥१६॥

विद्याकलागुणविराजितकामधेनुर्भोगैः परं वरयुवा जितकामराजः ।

देशाधिपत्यपुरत्तनगजश्रियान्तो मीने सितः सकलमण्डल दीप्तदीक्षैः ॥१७॥

कामेजकन्ये रिपुन्ध्रसंस्थे केन्द्रत्रिकोणे व्ययगे च राहुः ।

कामी च शूरो बलवान्स भोगी गजाश्वछत्रं बहुपुत्रता च ॥१८॥

मृगपतिवृषकन्याकर्कटस्थे च राहुर्भवति विपुललक्ष्मीराजराज्याधिपो वा ।

हयगजनरनौकामेदिनीपण्डितश्च स भवति कुलदीपो राहुतुङ्गो नराणाम् ॥१९॥

केन्द्रत्रिकोणे बुधजीवशुक्राः स्थिता नराणां यदि जन्मकाले ।

धर्मार्थविद्यायशकीर्तिलाभः शान्तः सुशीलः स नराधिपः स्यात् ॥२०॥

भृगुसुतसुरपूज्यश्चन्द्रमाः केन्द्रवर्ती बहुसुखधनवृद्धिः कर्मसाध्यं नराणाम् ।

रविसुतशशिपुत्रे भानुजीवे त्रिकोणे क्षितिसुतदशमेषु राजयोगा वदन्ति ॥२१॥

केन्द्रत्रिकोणेषु भवन्ति सौम्या दुश्चिक्यलाभारिगताश्च पापाः ।

यस्य प्रयाणेप्यथ जन्मकाले ध्रुवं भवेत्तस्य महीपतित्वम् ॥२२॥

लाभे त्रिकोणे यदि शीतरश्मिः करोत्यवश्यं क्षितिपालतुल्यम् ।

कुलद्वयानन्दकरं नरेन्द्रं ज्योत्स्त्रा हि दीपस्तमनाशकारी ॥२३॥

शत्रुस्थाने यदा जीवो लाभस्थाने शशी भवेत् ।

गृहमध्ये स जातश्च विख्यातः कुलदीपकः ॥२४॥

लग्नाधिपो वा जीवो वा शुक्रो वा यत्र केन्द्रगः ।

तस्य पुंसश्च दीर्घायुः स भवेद्राजवल्लभः ॥२५॥

दशमे बुधसूर्यो च भौमराहु च षष्ठगौ ।

राजयोगोऽत्र यो जातः स पुमान्नायको भवेत् ॥२६॥

आदौ जीवः शनिश्चान्ते गृहमध्ये निरन्तरम् ।

राजयोगं विजानीयात्कुटुम्बबलमुत्तमम् ॥२७॥

सहजस्थो यदा जीवो मृत्युस्थाने यदा सितः ।

निरन्तरं ग्रहा मध्ये राजा भवति निश्चितम् ॥२८॥

जीवो वृषे सुधारश्मिर्मिथुने मकरे कुजः ।

सिंहे भवति सौरिश्च कन्यायां बुधभास्करौ ॥२९॥

तुलायामसुराचार्यो राजयोगो भवेदयम् ।

अत्र योगे समुत्पन्नो महाराजो भवेन्नरः ॥३०॥

अष्टमे द्वादशे वर्षे यदि जीवति मानवः ।

सार्वभौमस्तदा राजा जायते विश्वपालकः ॥३१॥

एको जीवो यदा लग्ने सर्वे योगास्तदा शुभाः ।

दीर्घजीवी महाप्राज्ञो जातको नायको भवेत् ॥३२॥

धने शुक्रोऽथ भौमश्च मीने जीवस्तुलाबुधः ।

नीचस्थौ शनिचन्द्रौ च राजयोगस्तदा ध्रुवम् ॥३३॥

अस्मिन्योगे च यो जातः स राजा धनवर्जितः ।

दाता भोक्ता च विख्यातो मान्यो मण्डलनायकः ॥३४॥

मीने शुक्रो बुधश्चान्ते धने राहुस्तनौ रविः ।

सहजे च भवेद्भौमो राजयोगोऽभिधीयते ॥३५॥

सहजे च यदा जीवो लाभस्थाने च चन्द्रमाः ।

स राजा गृहमध्यस्थो विख्यातः कुलदीपकः ॥३६॥

शुभग्रहाः शुभक्षेत्रे भवन्ति यदि केन्द्रगाः ।

तदा शुभानि कर्माणि स करोति हि जातकः ॥३७॥

उच्चस्थानगताः सौम्याः केन्द्रस्थाने भवन्ति चेत् ।

ध्रुवं राज्यं भवेत्तस्य यदि नीचसुतो भवेत् ॥३८॥

स्वक्षेत्रस्थो यदा जीवो बुधः सौरिश्च चेद्भवेत् ।

तस्य जातस्य दीर्घायुः सम्पत्तिश्च पदेपदे ॥३९॥

मीने बृहस्पतिः शुक्रश्चन्द्रमाश्च यदा भवेत् ।

तस्य जातस्यं राज्यं स्यात् पत्नी च बहुपुत्रिणी ॥४०॥

पञ्चमस्थो यदा जीवो दशमस्थश्च चन्द्रमाः ।

स राज्यवान् महाबुद्धिस्तपस्वी च जितेन्द्रियः ॥४१॥

सिंहे जीवस्तुलाकीटचाशपेषु मकरेऽपि च ।

ग्रहा यदा तदा जातो देशभोगी भवेन्नरः ॥४२॥

तुलाकोदण्डमीनस्थो लग्नसंस्थोऽपि चेच्छानिः ।

करोति भूपतेर्जन्म महापुण्यानुभावतः ॥४३॥

विद्यास्थाने यदा सौम्यः कर्कस्थाने च चन्द्रमाः ।

धर्मस्थाने यदा सौम्यो राजयोगस्तदा भवेत् ॥४४॥

मकरे च घटे मीने वृषे मिथुनमेषयोः ।

ग्रहास्तदा च विख्यातो राजा भवति मानवः ॥४५॥

बुधभार्गवजीवार्कियुक्तो राहुश्चतुष्टये ।

कुरुते कमलारोग्यपुत्रमानादिकं फलम् ॥४६॥

चतुर्थभवने शुक्रो गुरुचन्द्रधरासुताः ।

रविसौरियुतास्सन्ति राजा भवति निश्चितम् ॥४७॥

अष्टमे च व्यये क्रूरो मध्ये च क्रूरसौम्यकौ ।

राजयोगास्त्रयो जाता महाभूपो भविष्यति ॥४८॥

लग्ने सौरिस्तथा चन्द्रस्त्रिकोणे जीवभास्करौ ।

कर्मस्थाने भवेद्भौमो राजयोगोऽभिधीते ॥४९॥

नवमे च यदा सूर्यः स्वगृहस्थो भवेत्तदा ।

तस्य जीवति नो भ्राता स्यादेकोऽपि नृपैः समः ॥५०॥

द्वित्रितुर्ये सिते षष्ठे कर्मण्यपि यदा ग्रहाः ।

राजयोगं विजानीयाज्जातस्तत्र नृपो भवेत् ॥५१॥

लग्ने क्रूरे व्यये सौम्या धने क्रूरश्च जायते ।

राजयोगो न राजा च भूपतिर्भवति स्फुटम् ॥५२॥

लग्ने क्रूरो व्यये क्रूरो धने सौम्यो यदा भवेत् ।

सप्तमे भवति क्रूरः परिवारक्षयंकरः ॥५३॥

धने चन्द्रश्च सौम्यश्च मेषे जीवो यदा भवेत् ।

दशमे राहुशुक्रौ च राजयोगोऽभिधीयते ॥५४॥

सिंहे जीवोऽथ कन्यायां भार्गवो मिथुने शनिः ।

स्वक्षेत्रे हिबुके भौमः स पुमान्नायको भवेत् ॥५५॥

शनिचन्द्रौ च कन्यायां सिंहे जीवो घटे तमः ।

मकरे च कुजस्तत्र जातः स्याद्विश्वपालकः ॥५६॥

शुक्रो जीवो रविर्भोमश्चापे मकरकुम्भयोः ।

मीने च वत्सरे त्रिंशे समर्थः सर्वकर्मसु ॥५७॥

कर्कलग्ने जीवयुक्ते लाभे चन्द्रजभार्गवाः ।

मेषे भानुश्च जातो यो योगेऽस्मिन् नृपतिर्भवेत् ॥५८॥

कर्मस्थाने यदा जीवो बुधः शुक्रस्तथा शशी ।

सर्वकर्माणि सिद्धयन्ति राजमान्यो भवेन्नरः ॥५९॥

षष्ठेऽष्टमे पञ्चमे वा नवमे द्वादशे तथा ।

सौम्यक्रूरग्रहैर्योगे राजमान्यो न संशयः ॥६०॥

पञ्चमे च यदा षष्ठे चाष्टमे नवमे क्रमात् ।

भौमराहुसितार्काः स्युर्जातकः कुलपालकः ॥६१॥

लग्ने सौरिस्तथा चन्द्रश्चाष्टमे भार्गवो यदा ।

जायतेऽत्र नृपो योगे मानी भूरिप्रियः सदा ॥६२॥

मिथुनस्थो यदा राहुः सिंहस्थो भूमिनन्दनः ।

अत्र योगे नरो जातो नृपोऽश्वगजनायकः ॥६३॥

चापार्द्धे शशिना युक्तो यदि सूर्यः प्रजायते ।

लग्ने च सबलो मन्दो मकरे च कुजो भवेत् ॥६४॥

अत्र योगे समुत्पन्नो महाराजो भवेन्नरः ।

दूरादेव नमन्त्यस्य प्रतापैश्चरणौ नृपाः ॥६५॥

उच्चाभिलाषकः सूर्यास्त्रिकोणस्थो यदा भवेत् ।

अपि नीचकुले जातो राज स्याद्धनपूरितः ॥६६॥

धनस्थाने यदा शुक्रो दशमे च बृहस्पतिः ।

षष्ठे च सिंहिकापुत्रो राजा भवति विक्रमी ॥६७॥

चतुर्ग्रहा यदैकत्र यदि सौम्या भवन्ति हि ।

भ्रातृधीधर्मलग्नाद्यै राजयोगो भवेदयम् ॥६८॥

सर्वैर्ग्रहैर्यदा चन्द्रो विना हेलिं निरीक्षते ।

षष्ठाष्टमे च जामित्रे सदीर्घायुर्नराधिपः ॥६९॥

नवमे पञ्चमस्थाने चतुर्थे च यदा ग्रहाः ।

आदौ जाताश्च नश्यन्ति पश्चाज्जातश्च जीवति ॥७०॥

विवाहितायामन्यस्यामेकपुत्रो भवेत्तदा ।

विख्यातो भुवने त्यागी स दीर्घायुर्महीपतिः ॥७१॥

कन्यायां च यदा राहुः शुक्रो भौमः शनिस्तथा ।

तत्र जातस्य जायेत कुबेरादिकं धनम् ॥७२॥

लग्ने मीने जीवशुक्रौ मेषेऽर्को मकरे कुजः ।

दासवंशेऽपि जातोऽसौ राजा छत्रधरो भवेत् ॥७३॥

भ्रातृस्थाने यदा जीवो लाभस्थाने यदा शशी ।

स लोके गृहमध्यस्यो जायते कुलदीपकः ॥७४॥

दशमस्थौ बुधादित्यौ षष्ठे राहुधरासुतौ ।

राजयोगास्त्रयो जातः स पुमान्नायको भवेत् ॥७५॥

चतुर्ग्रहैरेकगृहे च संस्थैर्धीधर्मदुश्चिक्यतनुस्थितैर्वा ।

दासश्च जातः क्षितिपालतुल्यो भवेन्नरेन्द्रोऽथ समुद्रपारगः ॥७६॥

सुरगुरुशशियुक्ते कर्कटे लग्नसंस्थे भृगुतनयबलिष्ठः केन्द्रजातोऽथ शेषैः ।

शिवसहजरिपुस्थैर्यस्य जन्मत्रियोगे नियतमिति यदायुश्चकवर्ती नरेशः ॥७७॥

तुले मीनमेषे वृषे दैत्यपुत्रो भवेद्राजमानी कलाकातुकी च ।

त्रयं पुत्रजातं चिरंजीवितं च भवेद्वत्सरे वाह्नियुग्मे ( २३ ) च भुक्ते ॥७८॥

लग्नाधिपतिः केन्द्रे बलपरिपूर्णः करोति नृपतुल्यम् ।

गोपालकुलेऽपि जातं किंपुनारिह नृपतिसंभूतम् ॥७९॥

रविस्तृतीये भृगनन्दनः सुखे बुधो द्वितीये यदि पञ्चमे स्थितः ।

न नीचराशौ न च खान्तवेश्मगो भवेन्नरेन्द्रस्त्रिसमुद्रपालकः ॥८०॥

यदि भवति च केन्द्रे धर्मगे स्वोच्चसंस्थे सुतभवनगतश्चेद्वाक्पतिर्जन्मकाले ।

स भवति नरनाथः सार्वभौमो जितारिः शशिबुधभृगुपुत्रैरन्वितो वीक्षितो वा ॥८१॥

विलग्ननाथः खलजास्तसंस्थाः सुत्दृदगृहे मित्रयुतो यदि स्थितः ।

करोति सर्व पृथिवीतलस्य दुर्वारवैरिघ्नमहोदयं शुभम् ॥८२॥

लग्नं विहाय केन्द्रे सकलकलापूरितो निशानाथः ।

विदधाति महीपालं विक्रमबलवहनोपेतम् ॥८३॥

स्वोच्चैः स्वकीयभवने क्षितिपालतुल्यो लग्नेऽर्कजे भवति देशपुराधिनाथः ।

दारिद्र्यदुःखपरपीडित एव लोकः शेषेषु सर्वजननिन्द्यशरीरचेष्टः ॥८४॥

लग्ने उच्चपदोगते दिनपतिश्चन्द्रे धनस्थे भृगौ दुश्चिक्ये तमसंयुते सुखगते जीवे व्ययस्थे बुधे ।

लाभे सूर्यसुते हि शत्रुभवने जाते कुले भूपतेर्जातोऽयं मनुजः सदा नृपगणे सम्राट्पदं गच्छति ॥८५॥

उच्चाभिलाषी सविता त्रिकोणे शशी तथा जन्मनि यस्य जन्तोः ।

सस्यातिपृथ्वी बहुरक्तपूर्णा बृहस्पतिः कर्कटके यदि स्यात् ॥८६॥

सर्वेप्याकाशवासाः स्फटिकविशलताकाशकार्पासभेशो लग्नं संवीक्ष्यमाणो नरपतितिलकं तं समुत्पादयन्ति ।

नीयन्तेऽस्य प्रशस्त्यै जलदनिभमथ श्वेतमानं यशोभिर्बिभ्राणं शेसुशंकां मधुमथनमतो भद्रमालार्पितश्रीः ॥८७॥

सर्वेर्गगनभ्रमणैर्दृष्टे लग्ने भवेन्महीपालः ।

बलिभिः सौख्यार्थयुतो विगतभयो दीर्घजीवी च ॥८८॥

चतुर्थे भवने शुक्रो दशमे च धरासुतः ।

रविः सौरिर्भवेद्युक्तो राजा भवति निश्चितम् ॥८९॥

मिथुनेऽजे वृषे मीने कुम्भे च मकरे ग्रहाः ।

यो योगेऽस्मिन्नरो जातो जायते गजमानवान् ॥९०॥

जीवनिशाकरसूर्याः पञ्चमनवमतृतीयगाः ।

लग्ना यदि भवति तदा राजा कुबेरतुल्यो धनप्रसवैः ॥९१॥

सिंहे जीवस्तुलाकीटधनुर्मकरकेषु च ।

ग्रहाश्चान्ये यदा जातो देशभोगी भवेन्नरः ॥९२॥

स्वगृहे च भवेत्सूर्यस्तुलायां च भवेत् सितः ।

मिथुने तिष्ठति सौरी राजयोगः प्रजायते ॥९३॥

षष्ठे च पञ्चमे चैव नवमे द्वादशे तथा ।

सौम्यक्रूरग्रहा योगा राजमान्यः सकण्टकः ॥९४॥

त्रिकोणकोणे बुधजीवशुक्रास्त्रिषट्दशे सोमसुतेऽर्कपुत्रे ।

जायास्थिते चेत्परिपूर्णचन्द्रे नूनं स जातो नृपतेः समानः ॥९५॥

लग्ने सौरिस्तथा चन्द्रश्चाष्टमे भवने सितः ।

राजमान्यो महाकामी भोगपत्नीजनस्तथा ॥९६॥

धने शुक्रश्च भौमश्च मीने जीवो घटे बुधः ।

नीचश्चन्द्रः सूर्ययुक्तो राजयोगोऽभिधीयते ॥९७॥

अस्मिन् योगे नरो जातो राजा विभववर्जितः ।

दानभोगादिविख्यातः सम्मान्यः स भवेन्नरः ॥९८॥

मीने शुक्रो बुधश्चान्ते लग्ने सूर्यः शशी धने ।

सहजे च भवेद्राहू राजयोगः प्रचक्षते ॥९९॥

मीने जीवस्तथा शुक्रश्चन्द्रमाश्च यदा भवेत् ।

तस्य जातस्य राज्यं स्यात् पत्नी च बहुपुत्रिका ॥१००॥

आयस्थाने यदा सौम्यः क्रूरस्थानीयचन्द्रमाः ।

कर्मस्थाने पुनः सौम्यस्तदा राज्यं विधीयते ॥१॥

आदौ जीवः पञ्चमे च दशमे चन्द्रमा भवेत् ।

राजमान्यो महाबुद्धिस्तेजस्वी चातितेजसः ॥२॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP