श्री लक्ष्मीहयग्रीवपञ्चरत्नम् - ज्ञानानन्दामलात्मा कलिकलु...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


ज्ञानानन्दामलात्मा कलिकलुषमहातूल वातूल नामा
सीमातीतात्मभूमा मम हयवदना देवता दर्विदारिः ।
याता श्वेताब्जमध्यं प्रविमलकमलस्रग्धरा दुग्धराशिः
स्मेरा सा राजराजप्रभृतिनुतपदा संपदं संविधत्ताम् ॥१॥
तारा ताराधिनाथस्फटिकमणिसुधाहीरहाराभिरामा
रामा रत्नाब्धिधन्या कुशलिकुचपरीरंभसंरंभधन्या ।
माद्याऽनन्यार्हदास्यप्रणतततिपरित्राणसत्रात्तदीक्षा
दक्षा साक्षात्कृतैषा सपदि हयमुखी देवता साऽवतान्नः ॥२॥
अन्तर्ध्वान्तस्य कल्पं निगमहृतासुरध्वंसनैकान्तकल्पं
कल्याणानां गुणानांजलधिमभिनमद्बान्धवं सैन्धवास्यम् ।
शुभ्रांशु भ्राजमानं दधतमरिदरे पुस्तकंहस्तकञ्जैः
भद्रां व्याख्यानमुद्रामपि हृदि शरणं याम तारं सदारं ॥३॥
वन्दे तं देवमाद्यम् नमदमरमहारत्नकोटिरकोटी
वाटी निर्यत्ननिर्यत्घृणिगणमसृणीभूतपादांशुजातम् ।
श्रीमद्रामानुजार्यश्रुतिशिखरगुरुब्रह्मतन्त्रस्वतन्त्रैः
पूज्यं प्राज्यं सभाज्यं कलिरिपु गुरुभिः शश्वदश्वोत्तमाङ्गम् ॥४॥
विद्या हृद्याऽनवद्या यदनघकरुणासारप्रसारप्रसादात्तीराधारा धरायामजनि जनिमतां
तापनिर्वापयित्री ।
श्रीकृष्णब्रह्मतन्त्रादिमपदकलिजित्संयमीन्द्रार्चितं
तद्श्रीमद् धामादिभूप प्रथयतु कुशलं श्रीहयग्रीव नाम ॥५॥

N/A

References : N/A
Last Updated : February 25, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP