संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|

श्री सरस्वती ( प्रभास ) स्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदमरवसुन्धराप्रजातां भवभयभञ्जनतत्पराङ्घ्रिचिन्ताम् ।
भ्रमरभुजगनीरदाभवेणीं हृदि कलयामि सरस्वतीमजस्रम् ॥१॥
कररुचिरिमनिर्जिताम्बुजातां शरदृतुवारिवितारिवर्णवस्त्राम् ।
वरवरततिदानसक्तचित्तां हृदि कलयामि सरस्वतीमजस्रम् ॥२॥
हृदयकरुणावितीर्णकाम्यां शतमखमुखसुपर्वपूगनम्याम् ।
अतिविमलजलप्रवाहरम्यां हृदि कलयामि सरस्वतीमजस्रम् ॥३॥
यदुकुलमणिमुख्यसेविताम्बुं विहतविनम्रकृतान्तमुख्यभीतिम् ।
निरवधिकरुनार्द्रचित्तपद्मां हृदि कलयामि सरस्वतीमजस्रम् ॥४॥
सुरवररमणीसमर्चिताङ्घ्रिं विधितनुसम्भवकीरगीतकीर्त्तिम् ।
कनकमुखसमस्तभोग्यदात्रीं हृदि कलयामि सरस्वतीमजस्रम् ॥५॥
वरदनिजकटाक्षपूगभक्तां निरवधिसंसृतिसिन्धुपारदात्रीम् ।
शशधरफणिचञ्चरीकवेणीं हृदि कलयामि सरस्वतीमजस्रम् ॥६॥
विनतजनसमस्तपापहर्त्रीं नतशुभकृद्विनतातनूजवाहाम् ।
घनकठिनपयोध्रधूतभूघ्रां हृदि कलयामि सरस्वतीमजस्रम् ॥७॥
अपहृतनतकष्टजालमालां पदवनभूस्मरदिष्टदानशीलाम् ।
पठितनिजपदष्टकानां वितरति सिद्धिसमस्तमाशु देवी ॥८॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP