संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|

श्रीव्यासकीरस्तुतिः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


कृष्णादीड्यस्वबोधौ त्रिदशदितिजराट्काम्यस्वविभवौ
कृम्यादिब्रह्मरूपाहृतनतमृति ( भव ) तारतम्यात्मसुगुणौ ॥
कृत्स्नाज्ञानीकृपाब्धी त्रिभुवनजनतानम्यस्वचरणौ ( नम्याङ्घ्रिकमलौ )
वन्दे श्रीव्यासकीरौ श्रुतिशिखरसुधास्पर्शंप्रियहृदौ ॥१॥
रात्रीशाभ ( पीयूषांशु ) स्वकेशौ सलिलधरशुकच्छायाञ्चिततनू
वीनापाण्यात्मभूतौ नतजनदुरितक्षाजातपरशू ॥
एणाक्षीपीनवक्षोभवमुखविमुखस्वान्ताम्बुजनुषौ
वन्दे श्रीव्यासकीरौ श्रुतिशिखरसुधास्पर्शंप्रियहृदौ ॥१॥
प्रालेयव्योमवस्त्रौ भवभयशमनस्वीयाङ्घ्रिविनती
भक्ताभीष्टालिदार्यौ हिमकरकररुक्केशौ हृदि भजे
श्रीवेदव्यासकीरौ श्रुतिशिखरसुधास्पर्शंप्रियहृदौ ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP