संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|

श्रीवेंकटरायशास्त्रिचरणस्तवः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पादाब्जश्रितपोषकान्भवभयप्रध्वंसनैकव्रतान्
विद्यादानपरायणान्कलिहराञ्छिष्टावलीपूजितान् ॥
साहित्यादिकदम्बपण्डिततते: पाण्डित्यगर्वापहा -
ञ्छ्रीमद्वेंकटरायशा स्त्रचरणान्विद्यासमष्टीन् भजे ॥१॥
संख्याहीनमनोज्ञसद्गुणलसच्चित्तादिराज ( भास्व ) न्महा -
विद्वद्वृन्दगुरून्नतेष्टवरदान्संसारपारप्रदान् ॥
आस्तिक्यादिगुणार्णवान्हरिहराङ्ध्यम्भोजभृङ्गाशयान्
श्रीमद्वेंकटरायशास्त्रिचरणान्विद्याम्बुधीन्भावये ॥२॥
कारुण्यार्द्रहृद: कलङ्करहितान्कार्तस्वराङ्गच्छवीन्
भक्ताधौघभुजङ्गगारुडमणीछास्त्रालिवैदुष्यदान् ॥
एणाङ्काधिकशीतलस्वहृदयान्वाणीविलासास्पदं
वेदं वेंकटरायशास्त्रिचरणान्प्रत्यक्षवाणीं श्रये ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP