संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|

श्रीविधिरमणीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मनसिजतदनुजवश्यस्वहृदयजनततिदूरे ।
अव विधिरमणिजिताक्ष व्रजजनसुलभपदाब्जे ॥१॥
अदितिजदितिदनुजातोत्तमततिफलितनिजाङ्घ्रे ।
अव दितिजदितिकटाक्षप्रशमितकुमृतिजरादे ॥२॥
धनलवविरहितमूका अपि जितधनपतिजीवा: ।
गदमणिपदनतिमात्राद् भगवति विधिदयितेsव ॥३॥
क्षितिधरधरणिपवर्ष्मोद्भवतनुपतिसहजाते ।
क्षितिधरधरणिपदाम्बूद्भवनतजनकरुणाब्धे ॥४॥
करिरथहयचमुमुख्यस्पृशिरतनिजहृदयाब्जे ।
क्षितिधरधरणिहताङ्घ्रिश्रितजनकृतदुरिताले ॥५॥
निजपतिनिजसहजाताग्निजफणिपतिमुखवन्द्ये ।
क्षितिधरधरणिशरीरच्छविलवविजितसुवर्णें ॥६॥
परभृतशिखिशुकहंसा - भिमतिहनिजरवलेशे ।
क्षितिधरधरणिशुकादिस्तुतनिजचरणसरोजे ॥७॥
पदयुगनतजनसर्वेंप्सितततिवितरणशक्ते ।
क्षितिधरधरणिवरस्पृग्भयहरमुखधरहस्ते ॥८॥
निरवधिनिरुपमसच्चित्सुखघनपरमपदार्थे ।
क्षितिधरधरणिसुमालीविलसितनिजशिरसीजे ॥९॥
क्षितिमुखभुवनचयालीसृजिमुखकृतिरतचित्ते ।
क्षितिधरधरणिपयोधिस्वरशनधरणिपतादे ॥१०॥
ज्वरमुखसकलनतार्त्तिप्रशमनपटुचरणार्चें ।
क्षितिधरधरणिनतालीहृदयगतमइनकान्ते ॥११॥
धृतविलिखितजपमालामृतधटमुखकरयुग्मे ।
क्षितिधरणिविकारव्रजलवरहितमनोsब्जे ॥१२॥
स्वरमणदितिजहगौरीपतिमुखविबुधवरेण्ये ।
क्षितिधरधरणिपदाब्जे भगवति विधिदयितेsव ॥१३॥
शमदममुखगणरत्नस्पृशिरतहृदयपयोजे ।
क्षितिधरधरणिविनम्रश्रमततिहरणनिषक्ते ॥१४॥
रवितनुभवमुड्मुख्याखिलभयहरपदचिन्ते ।
क्षितिधरधरणिनताथ व्रजसहनिजहृदयाब्जे ॥१५॥
तनुबलधनसदनायुर्गुहसुतलसकलकलादिम् ।
स्वचरणनुतिपठनाद् गीर्वितरचि सकलमभीष्टम् ॥१६॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP