संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|

श्रीमद्भार्गवभार्गवीस्मरगुरुश्रीभारतीपार्वतीस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्ताभीष्टकदम्बकल्पलतिका: संसारभीभञ्जनी -
र्भृङ्गाम्भोदभुजङ्गजिष्णुचिकुरास्तावधूताम्बुजा: ।
वन्दे निर्जितशारदाम्बुदपटा नम्रेप्सितस्पर्शिका:
श्रीमद्भार्गवभार्गवीस्मरगुरुश्रीभारतीपार्वती: ॥१॥
नाम्राल्यर्चितकाम्यदानरतिमत्कारुण्यरम्याशया
गीर्वाणव्रजनम्यपादनलिना: कृष्णाहिशीर्षोद्भवा: ।
वन्दे नम्रकृतान्तकृन्तककृपा: कृत्स्नप्रपञ्चावनी:
श्रीमद्भार्गवभार्गवीस्मरगुरुश्रीभारतीपार्वती: ॥२॥
श्रीमच्छौनकनारदादिमुनिराट्श्रीमेनकाद्यप्सर: -
सङ्घातार्चितपादुका अखिलदा: कीलालधृत्कुन्तला ।
कुन्दस्वर्णपयोदपारदघनस्वीयच्छवीर्भावये
श्रीमद्भार्गवभार्गवीस्मरगुरुश्रीभारतीपार्वती: ॥३॥
अश्वाह्यन्तकवीनहंसवृषगा नम्रालिपापापहा
दीनानम्रकृताम्बुधीन् करलसत्तत्तद्विशेषायुधा: ।
काणादादिनयप्रदा जलधिभूधिक्कारिवक्त्राम्बुजा:
श्रीमद्भार्गवभार्गवीस्मरगुरुश्रीभारतीपार्वती: ॥४॥
कष्टध्वान्तदिवाकरान् प्रणमतामिष्टावलीसाधिका -
स्तुष्टा: केवलनामपाठमुखत: शिष्टावलीपूजिता: ।
भ्रष्टव्रातपवित्रताप्रदपदा: साष्टाङ्गयोगप्रदा:
श्रीमद्भार्गवभार्गवीस्मरगुरुश्रीभारतीपार्वती: ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP