संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|

श्रीनिरृतिस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


सरागाप्यान्याङ्घ्रिं विरतसुलभं देवताकोटिगण्यं
जरादुर्मृत्युघ्नं नतघनवचोदूतशक्रामरार्थम् ।
कृपावाराराशिं हरपदरतं हस्तमुख्यप्रदार्चं
नतांहोराशिघ्नं हृदयकमले निरृतिं भावयेsहम् ॥१॥
अनन्तश्रेयोदं भ्रमररुचिकं ध्यानसाध्याभिचारं
विवेकस्पृक्पूजं निखिलवरदं दीर्घदोर्दण्डयुक्तम् ।
सुमालिं पूज्याङ्घ्रिं विशदितपरं श्राणितक्षोणिपत्वं
वशस्थत्रैलोक्यं हृदयकमले निरृतिं भावयेsहम् ॥२॥
दितिकुलजनिं भीतिहृद्भासिपाणीं ( पाणिराजद्भयघ्नं )
जिताक्षालिं ध्येयं त्रिदिववसतिव्रातकोटिप्रविष्टम् ।
शमादिस्पृक्पादं श्रमततिहरं क्षान्तनम्रालिपापं
यमादिस्प्राष्टारं हृदयकमले निरृतिं भावयेsहम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP