दक्षं प्रजापतिं वस्थं अश्विनौ वाक्यं ऊचतुः  -
कुतो हरीतकी जाता तस्यास्तु कति जातयः  -- १
रसाः कति समाख्याताः कति चोपरसाः स्मृताः  -
नामानि कति चोक्तानि किंवा तासां च लक्षणं  -- २
के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते  -
केन द्रव्येण संयुक्ता कांश्च रोगान्व्यपोहति  -- ३
प्रश्नमेतद्यथा पृष्टं भगवन्वक्तुमर्हसि  -
अश्विनोर्वचनं श्रुत्वा दक्षो वचनमब्रवीत् -- ४
पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतं  -
ततो दिव्यात्समुत्पन्ना सप्तजातिर्हरीतकी  -- ५
हरीतक्यभया पथ्या कायस्था पूतनामृता  -
हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा  -- ६
वयःस्था विजया चापि जीवन्ती रोहिणीति च  -- ७
विजया रोहिणी चैव पूतना चामृताभया  -
जीवन्ती चेतकी चेति पथ्यायाः सप्त जातयः  -- ८
विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना सिन्धौ स्यादथ रोहिणी निगदिता जाता प्रतिष्ठानके  -
चम्पायां अमृताभया च जनिता देशे सुराष्ट्राह्वये जीवन्तीति हरीतकी निगदिता सप्त प्रभेदा बुधैः  -- ९
अलाबुवृत्ता विजया वृत्ता सा रोहिणी स्मृता  -
पूतनास्थिमती सूक्ष्मा कथिता मांसलामृता  -- १०
पञ्चरेखाभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी  -
त्रिरेखा चेतकी ज्ञेया सप्तानां इयमाकृतिः  -- ११
विजया सर्वरोगेषु रोहिणी व्रणरोहिणी  -
प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता  -- १२
अक्षिरोगेऽभया शस्ता जीवन्ती सर्वरोगहृत् -
चूर्णार्थे चेतकी शस्ता यथायुक्तं प्रयोजयेत् -- १३
चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः  -
षडङ्गुलायता शुक्ला कृष्णा त्वेकाङ्गुला स्मृता  -- १४
काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् -
काचित्स्पर्शेन दृष्ट्यान्या चतुर्धा भेदयेच्छिवा  -- १५
चेतकीपादपच्छायामुपसर्पन्ति ये नराः  -
भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः  -- १६
चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः  -
तावद्भिद्येत वेगैस्तु प्रभावान्नात्र संशयः  -- १७
नृपाणां सुकुमाराणां कृशानां भेषजद्विषां  -
चेतकी परमा शस्ता हिता सुखविरेचनी  -- १८
सप्तानां अपि जातीनां प्रधाना विजया स्मृता  -
सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते  -- १९
हरीतकी पञ्चरसालवणा तुवरा परं  -
रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी  -- २०
चक्षुष्या लघुरायुष्या बृंहणी चानुलोमिनी  -
श्वासकासप्रमेहार्शःकुष्ठशोथोदरक्रिमीन् -- २१
वैस्वर्यग्रहणीरोगविबन्धविषमज्वरान् -
गुल्माध्मानतृषाछर्दिहिक्काकण्डूहृदामयान् -- २२
कामलां शूलमानाहं प्लीहानं च यकृत्तथा  -
अश्मरीं मूत्रकृच्छ्रं च मूत्राघातं च नाशयेत् -- २३
स्वादुतिक्तकषायत्वात्पित्तहृत्कफहृत्तु सा  -
कटुतिक्तकषायत्वादम्लत्वाद्वातहृच्छिवा  -- २४
पित्तकृत्कटुकाम्लत्वाद्वातकृन्न कथं शिवा  -- २५
प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत्प्रकाश्यते  -
हेतुभिः शिष्यबोधार्थं नापूर्वं क्रियतेऽधुना  -- २६
कर्मान्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः  -
यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा  -- २७
पथ्याया मज्जनि स्वादुः स्नाय्वामम्लो व्यवस्थितः  -
वृन्ते तिक्तस्त्वचि कटुरस्थिस्थस्तुवरो रसः  -
स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याम्भसि  -
निमज्जेत्सा प्रशस्ता च कथितातिगुणप्रदा  -- २८
नवादिगुणयुक्तत्वं तथैकत्र द्विकर्षता  -
हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते  -- २९
चर्विता वर्धयत्यग्निं पेषिता मलशोधिनी  -
स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोषनुत् -- ३०
उन्मीलिनी बुद्धिबलेन्द्रियाणां निर्मूलिनी पित्तकफानिलानां  -
विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात्सह भोजनेन  -- ३१
अन्नपानकृतान्दोषान्वातपित्तकफोद्भवान् -
हरीतकी हरत्याशु भुक्तस्योपरि योजिता  -- ३२
लवणेन कफं हन्ति पित्तं हन्ति सशर्करा  -
घृतेन वातजान्रोगान्सर्वरोगान्गुडान्विता  -- ३३
सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् -
वर्षादिष्वभया प्राश्या रसायनगुणैषिणा  -- ३४
अध्वातिखिन्नो बलवर्जितश्च रूक्षः कृशो लङ्घनकर्शितश्च  -
पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत् -- ३५
विभीतकस्त्रिलिङ्गः स्यादक्षः कर्षफलस्तु सः  -
कलिद्रुमो भूतवासस्तथा कलियुगालयः  -- ३६
विभीतकं स्वादुपाकं कषायं कफपित्तनुत् -
उष्णवीर्यं हिमस्पर्शं भेदनं कासनाशनं  -- ३७
रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्यनाशनं  -
विभीतमज्जा तृट्छर्दिकफवातहरो लघुः  -
कषायो मदकृच्चाथ धात्रीमज्जापि तद्गुणः  -- ३८
त्रिष्वामलकमाख्यातं धात्री तिष्यफलामृता  -- ३९
हरीतकीसमं धात्रीफलं किंतु विशेषतः  -
रक्तपित्तप्रमेहघ्नं परं वृष्यं रसायनं  -- ४०
हन्ति वातं तदम्लत्वात्पित्तं माधुर्यशैत्यतः  -
कफं रूक्षकषायत्वात्फलं धात्र्यास्त्रिदोषजित् -- ४१
यस्य यस्य फलस्येह वीर्यं भवति यादृशं  -
तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् -- ४२
पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफलासमैः  -
फलत्रिकं च त्रिफला सा वरा च प्रकीर्तिता  -- ४३
त्रिफला कफपित्तघ्नी मेहकुष्ठहरा सरा  -
चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी  -- ४४
शुण्ठी विश्वा च विश्वं च नागरं विश्वभेषजं  -
ऊषणं कटुभद्रं च शृङ्गवेरं महौषधं  -- ४५
शुण्ठी रुच्यामवातघ्नी पाचनी कटुका लघुः  -
स्निग्धोष्णा मधुरा पाके कफवातविबन्धनुत् -- ४६
वृष्या स्वर्या वमिश्वासशूलकासहृदामयान् -
हन्ति श्लीपदशोथार्शऽनाहोदरमारुतान् -- ४७
आग्नेयगुणभूयिष्ठात्तोयांशपरिशोषि यत् -
संगृह्णाति मलं तत्तु ग्राहि शुण्ठ्यादयो यथा  -- ४८
विबन्धभेदिनी या तु सा कथं ग्राहिणी भवेत् -
शक्तिविबन्धभेदे स्याद्यतो न मलपातने  -- ४९
आर्द्रकं शृङ्गवेरं स्यात्कटुभद्रं तथार्द्रिका  -
आर्द्रिका भेदिनी गुर्वी तीक्ष्णोष्णा दीपनी मता  -- ५०
कटुका मधुरा पाके रूक्षा वातकफापहा  -
ये गुणाः कथिताः शुण्ठ्यास्तेऽपि सन्त्यार्द्रकेऽखिलाः  -- ५१
भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणं  -
अग्निसंदीपनं रुच्यं जिह्वाकण्ठविशोधनं  -- ५२
कुष्ठषाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे  -
दाहे निदाघशरदोर्नैव पूजितं आर्द्रकं  -- ५३
पिप्पली मागधी कृष्णा वैदेही चपला कणा  -
उपकुल्योषणा शौण्डी कोला स्यात्तीक्ष्णतण्डुला  -- ५४
पिप्पली दीपनी वृष्या स्वादुपाका रसायनी  -
अनुष्णा कटुका स्निग्धा वातश्लेष्महरी लघुः  -- ५५
पिप्पली रेचनी हन्ति श्वासकासोदरज्वरान् -
कुष्ठप्रमेहगुल्मार्शःप्लीहशूलाममारुतान् -- ५६
आर्द्रा कफप्रदा स्निग्धा शीतला मधुरा गुरुः  -
पित्तप्रशमनी सा तु शुष्का पित्तप्रकोपिणी  -- ५७
पिप्पली मधुसंयुक्ता मेदःकफविनाशिनी  -
श्वासकासज्वरहरा वृष्या मेध्याग्निवर्धिनी  -- ५८
जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली  -
कासाजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत् -
द्विगुणः पिप्पलीचूर्णाद्गुडोऽत्र भिषजां मतः  -- ५९
मरिचं वेल्लजं कृष्णमूषणं धर्मपत्तनं  -- ६०
मरिचं कटुकं तीक्ष्णं दीपनं कफवातजित् -
उष्णं पित्तकरं रूक्षं श्वासशूलकृमीन्हरेत् -- ६१
तदार्द्रं मधुरं पाके नात्युष्णं कटुकं गुरु  -
किंचित्तीक्ष्णगुणं श्लेष्मप्रसेकि स्यादपित्तलं  -- ६२
विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते  -
कटुत्रिकं तु त्रिकटु त्र्यूषणं व्योष उच्यते  -- ६३
त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान् -
गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान् -- ६४
ग्रन्थिकं पिप्पलीमूलमूषणं चटकाशिरः  -
दीपनं पिप्पलीमूलं कटूष्णं पाचनं लघु  -- ६५
रूक्षं पित्तकरं भेदि कफवातोदरापहं  -
आनाहप्लीहगुल्मघ्नं कृमिश्वासक्षयापहं  -- ६६
त्र्यूषणं सकणामूलं कथितं चतुरूषणं  -
व्योषस्येव गुणाः प्रोक्ता अधिकाश्चतुरूषणे  -- ६७
भवेच्चव्यं तु चविका कथिता सा तथोषणा  -
कणामूलगुणं चव्यं विशेषाद्गुदजापहं  -- ६८
चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली  -
कपिवल्ली कोलवल्ली श्रेयसी वशिरश्च सा  -- ६९
गजकृष्णा कटुर्वातश्लेष्महृद्वह्निवर्धिनी  -
उष्णा निहन्त्यतीसारं श्वासकण्ठामयक्रिमीन् -- ७०
चित्रकोऽनलनामा च पीठो व्यालस्तथोषणः  -
चित्रकः कटुकः पाके वह्निकृत्पाचनो लघुः  -- ७१
रूक्षोष्णो ग्रहणीकुष्ठशोथार्शःकृमिकासनुत् -
वातश्लेष्महरो ग्राही वातघ्नः श्लेष्मपित्तहृत् -- ७२
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः  -
पञ्चभिः कोलमात्रं यत्पञ्चकोलं तदुच्यते  -- ७३
पञ्चकोलं रसे पाके कटुकं रुचिकृन्मतं  -
तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत् -
गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनं  -- ७४
पञ्चकोलं समरिचं षडूषणमुदाहृतं  -
पञ्चकोलगुणं तत्तु रूक्षमुष्णं विषापहं  -- ७५
यवानिकोग्रगन्धा च ब्रह्मदर्भाजमोदिका  -- ७६
सैवोक्ता दीप्यका दीप्या तथा स्याद्यवसाह्वया  -
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः  -- ७७
दीपनी च तथा तिक्ता पित्तला शुक्रशूलहृत् -
वातश्लेष्मोदरानाहगुल्मप्लीहकृमिप्रणुत् -- ७८
अजमोदा खराश्वा च मायूरी दीप्यकस्तथा  -
तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तका  -- ७९
अजमोदा कटुस्तीक्ष्णा दीपनी कफवातनुत् -
उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः  -
नेत्रामयकृमिच्छर्दिहिक्कावस्तिरुजो हरेत् -- ८०
पारसीकयवानी तु यवानीसदृशी गुणैः  -
विशेषात्पाचनी रुच्या ग्राहिणी मादिनी गुरुः  -- ८१
जीरको जरणोऽजाजी कणा स्याद्दीर्घजीरकः  -- ८२
कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः  -
कालाजाजी तु सुषवी कालिका चोपकालिका  -- ८३
पृथ्वीका कारवी पृथ्वी पृथुकृष्णोपकुञ्चिका  -
उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि  -- ८४
जीरकत्रितयं रूक्षं कटूष्णं दीपनं लघु  -
संग्राहि पित्तलं मेध्यं गर्भाशयविशुद्धिकृत् -- ८५
ज्वरघ्नं पावनं वृष्यं बल्यं रुच्यं कफापहं  -
चक्षुष्यं पवनाध्मानगुल्मच्छर्द्यतिसारहृत् -- ८६
धान्यकं धानकं धान्यं धाना धानेयकं तथा  -
कुनटी धेनुका छत्त्रा कुस्तुम्बुरु वितुन्नकं  -- ८७
धान्यकं तुवरं स्निग्धमवृष्यं मूत्रलं लघु  -
तिक्तं कटूष्णवीर्यं च दीपनं पाचनं स्मृतं  -- ८८
ज्वरघ्नं रोचकं ग्राहि स्वादुपाकि त्रिदोषनुत् -
तृष्णादाहवमिश्वासकासकार्श्यक्रिमिप्रणुत् -
आर्द्रं तु तद्गुणं स्वादु विशेषात्पित्तनाशनं  -- ८९
शतपुष्पा शताह्वा च मधुरा कारवी मिसिः  -
अतिलम्बी सितच्छत्त्रा संहितछत्त्रिकापि च  -- ९०
छत्त्रा शालेयशालीनौ मिश्रेया मधुरा मिसिः  -
शतपुष्पा लघुस्तीक्ष्णा पित्तकृद्दीपनी कटुः  -- ९१
उष्णा ज्वरानिलश्लेष्मव्रणशूलाक्षिरोगहृत् -
मिश्रेया तद्गुणा प्रोक्ता विशेषाद्योनिशूलनुत् -- ९२
अग्निमान्द्यहरी हृद्या बद्धविट्कृमिशुक्रहृत् -
रूक्षोष्णा पाचनी कासवमिश्लेष्मानिलान्हरेत् -- ९३
मेथिका मेथिनी मेथी दीपनी बहुपत्त्रिका  -
बोधिनी बहुबीजा च ज्योतिर्गन्धफला तथा  -- ९४
वल्लरी चक्रिका मन्था मिश्रपुष्पा च कैरवी  -
कुञ्चिका बहुपर्णी च पीतबीजा मुनिच्छदा  -- ९५
मेथिका वातशमनी श्लेष्मघ्नी ज्वरनाशिनी  -
ततः स्वल्पगुणा वन्या वाजिनां सा तु पूजिता  -- ९६
चन्द्रिका चर्महन्त्री च पशुमेहनकारिका  -
नन्दिनी कारवी भद्रा वासपुष्पा सुवासरा  -- ९७
चन्द्रशूरं हितं हिक्कावातश्लेष्मातिसारिणां  -
असृग्वातगदद्वेषि बलपुष्टिविवर्धनं  -- ९८
मेथिका चन्द्रशूरश्च कालाजाजी यवानिका  -
एतच्चतुष्टयं युक्तं चतुर्बीजं इति स्मृतं  -- ९९
तच्चूर्णं भक्षितं नित्यं निहन्ति पवनामयं  -
अजीर्णं शूलमाध्मानं पार्श्वशूलं कटिव्यथां  -- १००
सहस्रवेधि जतुकं वाह्लीकं हिङ्गु रामठं  -- १०१
हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातबलासनुत् -
शूलगुल्मोदरानाहकृमिघ्नं पित्तवर्धनं  -- १०२
वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका  -
क्षुद्रपत्त्री च मङ्गल्या जटिलोग्रा च लोमशा  -- १०३
वचोग्रगन्धा कटुका तिक्तोष्णा वान्तिवह्निकृत् -
विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी  -
अपस्मारकफोन्मादभूतजन्त्वनिलान्हरेत् -- १०४
पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सा  -
हैमवत्युदिता तद्वद्वातं हन्ति विशेषतः  -- १०५
सुगन्धाप्युग्रगन्धा च विशेषात्कफकासनुत् -
सुस्वरत्वकरी रुच्या हृत्कण्ठमुखशोधिनी  -- १०६
स्थूलग्रन्थिः सुगन्धा स्यात्ततो हीनगुणा स्मृता  -- १०७
द्वीपान्तरवचा किंचित्तिक्तोष्णा वह्निदीप्तिकृत् -
विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी  -- १०८
वातव्याधीनपस्मारमुन्मादं तनुवेदनां  -
व्यपोहति विशेषेण फिरङ्गामयनाशिनी  -- १०९
हवुषा वपुषा विस्रा पराश्वत्थफला मता  -
मत्स्यगन्धा प्लीहहन्त्री विषघ्नी ध्वाङ्क्षनाशिनी  -- ११०
हवुषा दीपनी तिक्ता मृदूष्णा तुवरा गुरुः  -
पित्तोदरसमीरार्शोग्रहणीगुल्मशूलहृत् -
पराप्येतद्गुणा प्रोक्ता रूपभेदो द्वयोरपि  -- १११
पुंसि क्लीबे विडङ्गः स्यात्कृमिघ्नो जन्तुनाशनः  -
तण्डुलाश्च तथा वेल्लं अमोघा चित्रतण्डुला  -- ११२
विडङ्गं कटु तीक्ष्णोष्णं रूक्षं वह्निकरं लघु  -
शूलाध्मानोदरश्लेष्मकृमिवातविबन्धनुत् -- ११३
तुम्बुरुः सौरभः सौरो वनजः सानुजोऽन्धकः  -- ११४
तुम्बुरु प्रथितं तिक्तं कटुपाकेऽपि तत्कटु  -
रूक्षोष्णं दीपनं तीक्ष्णं रुच्यं लघु विदाहि च  -- ११५
वातश्लेष्माक्षिकर्णौष्ठशिरारुग्गुरुताकृमीन् -
कुष्ठशूलारुचिश्वासप्लीहकृच्छ्राणि नाशयेत् -- ११६
स्याद्वंशरोचना वांशी तुगाक्षीरी तुगा शुभा  -
त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी  -- ११७
वंशजा बृंहणी वृष्या बल्या स्वाद्वी च शीतला  -
तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः  -
हरेत्कुष्ठं व्रणं पाण्डुं कषाया वातकृच्छ्रजित् -- ११८
समुद्रफेनः फेनश्च डिण्डीरोऽब्धिकफस्तथा  -- ११९
समुद्रफेनश्चक्षुष्यो लेखनः शीतलश्च सः  -
कषायो विषपित्तघ्नः कर्णरुक्कफहृत्सरः  -- १२०
जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके  -
अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः  -- १२१
अष्टवर्गो हिमः स्वादुर्बृंहणः शुक्रलो गुरुः  -
भग्नसंधानकृत्कामबलासबलवर्धनः  -
वातपित्तास्रतृड्दाहज्वरमेहक्षयप्रणुत् -- १२२
जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ  -
रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्त्रकौ  -- १२३
जीवकः कूर्चकाकार ऋषभो वृषशृङ्गवत् -
जीवको मधुरः शृङ्गो ह्रस्वाङ्गः कूर्चशीर्षकः  -- १२४
ऋषभो वृषभो धीरो विषाणी द्राक्ष इत्यपि  -
जीवकर्षभकौ बल्यौ शीतौ शुक्रकफप्रदौ  -- १२५
मधुरौ पित्तदाहास्रकार्श्यवातक्षयापहौ  -- १२६
महामेदाभिधः कन्दो मोरङ्गादौ प्रजायते  -
महामेदा खनीमेदा स्यादित्युक्तं मुनीश्वरैः  -- १२७
शुक्लार्द्रकनिभः कन्दो लताजातः सुपाण्डुरः  -
महामेदाभिधो ज्ञेयो मेदालक्षणमुच्यते  -- १२८
शुक्लकन्दो नखच्छेद्यो मेदोधातुमिव स्रवेत् -
यः स मेदेति विज्ञेयो जिज्ञासातत्परैर्जनैः  -- १२९
शल्यपर्णी मणिच्छिद्रा मेदा मेदोभवाध्वरा  -
महामेदा वसुच्छिद्रा त्रिदन्ती देवतामणिः  -- १३०
मेदायुगं गुरु स्वादु वृष्यं स्तन्यकफावहं  -
बृंहणं शीतलं पित्तरक्तवातज्वरप्रणुत् -- १३१
जायते क्षीरकाकोली महामेदोद्भवस्थले  -- १३२
यत्र स्यात्क्षीरकाकोली काकोली अत्र जायते  -
पीवरीसदृशः कन्दः सक्षीरः प्रियगन्धवान् -- १३३
स प्रोक्तः क्षीरकाकोली काकोलीलिङ्गमुच्यते  -
यथा स्यात्क्षीरकाकोली काकोल्यपि तथा भवेत् -- १३४
एषा किंचिद्भवेत्कृष्णा भेदोऽयं उभयोरपि  -
काकोली वायसोली च वीरा कायस्थिका तथा  -- १३५
सा शुक्ला क्षीरकाकोली वयःस्था क्षीरवल्लिका  -
कथिता क्षीरिणी धीरा क्षीरशुक्ला पयस्विनी  -- १३६
काकोलीयुगलं शीतं शुक्रलं मधुरं गुरु  -
बृंहणं वातदाहास्रपित्तशोषज्वरापहं  -- १३७
ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशलेऽचले  -
श्वेतलोमान्वितः कन्दो लताजातः सरन्ध्रकः  -- १३८
स एव ऋद्धिर्वृद्धिश्च भेदं अप्येतयोर्ब्रुवे  -
तूलग्रन्थिसमा ऋद्धिर्वामावर्तफला च सा  -- १३९
वृद्धिस्तु दक्षिणावर्तफला प्रोक्ता महर्षिभिः  -
ऋद्धिर्योग्यं सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे  -- १४०
ऋद्धिर्बल्या त्रिदोषघ्नी शुक्रला मधुरा गुरुः  -
प्राणैश्वर्यकरी मूर्छारक्तपित्तविनाशिनी  -- १४१
वृद्धिर्गर्भप्रदा शीता बृंहणी मधुरा स्मृता  -
वृष्या पित्तास्रशमनी क्षतकासक्षयापहा  -- १४२
राज्ञामप्यष्टवर्गस्तु यतोऽयं अतिदुर्लभः  -
तस्मादस्य प्रतिनिधिं गृह्णीयात्तद्गुणं भिषक् -
मुख्यसदृशः प्रतिनिधिः  -- १४३
मेदाजीवककाकोल्यृद्धिद्वंद्वेऽपि चासति  -
वरीविदार्यश्वगन्धावाराहीश्च क्रमात्क्षिपेत् -
मेदामहामेदास्थाने शतावरीमूलं  -
जीवकर्षभकस्थाने विदारीमूलं  -
काकोलीक्षीरकाकोलीस्थाने अश्वगन्धामूलं  -
ऋद्धिवृद्धिस्थाने वाराहीकन्दं गुणैस्तत्तुल्यं क्षिपेत् -- १४४
यष्टीमधु तथा यष्टीमधुकं क्लीतकं तथा  -
अन्यत्क्लीतनकं तत्तु भवेत्तोये मधूलिका  -- १४५
यष्टी हिमा गुरुः स्वाद्वी चक्षुष्या बलवर्णकृत् -
सुस्निग्धा शुक्रला केश्या स्वर्या पित्तानिलास्रजित् -
व्रणशोथविषच्छर्दितृष्णाग्लानिक्षयापहा  -- १४६
काम्पिल्लः कर्कशश्चन्द्रो रक्ताङ्गो रोचनोऽपि च  -
काम्पिल्लः कफपित्तास्रकृमिगुल्मोदरव्रणान् -
हन्ति रेची कटूष्णश्च मेहानाहविषाश्मनुत् -- १४७
आरग्वधो राजवृक्षः शम्याकश्चतुरङ्गुलः  -
आरेवतो व्याधिघातः कृतमालः सुवर्णकः  -- १४८
कर्णिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः  -
आरग्वधो गुरुः स्वादुः शीतलः स्रंसनोत्तमः  -- १४९
ज्वरहृद्रोगपित्तास्रवातोदावर्तशूलनुत् -
तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहं  -- १५०
ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परं  -- १५१
कट्वी तु कटुका तिक्ता कृष्णभेदा कटंभरा  -
अशोका मत्स्यशकला चक्राङ्गी शकुलादनी  -- १५२
मत्स्यपित्ता काण्डरुहा रोहिणी कटुरोहिणी  -
कट्वी तु कटुका पाके तिक्ता रूक्षा हिमा लघुः  -- १५३
भेदिनी दीपनी हृद्या कफपित्तज्वरापहा  -
प्रमेहश्वासकासास्रदाहकुष्ठक्रिमिप्रणुत् -- १५४
किराततिक्तः कैरातः कटुतिक्तः किरातकः  -- १५५
काण्डतिक्तोऽनार्यतिक्तो भूनिम्बो रामसेनकः  -
किरातकोऽन्यो नैपालः सोऽर्धतिक्तो ज्वरान्तकः  -- १५६
किरातः सारको रूक्षः शीतलस्तिक्तको लघुः  -
संनिपातज्वरश्वासकफपित्तास्रदाहनुत् -
कासशोथतृषाकुष्ठज्वरव्रणकृमिप्रणुत् -- १५७
उक्तं कुटजबीजं तु यवमिन्द्रयवं तथा  -
कलिङ्गं चापि कालिङ्गं तथा भद्रयवा अपि  -- १५८
क्वचिदिन्द्रस्य नामैव भवेत्तदभिधायकं  -
फलानीन्द्रयवास्तस्य तथा भद्रयवा अपि  -- १५९
इन्द्रयवं त्रिदोषघ्नं संग्राहि कटु शीतलं  -- १६०
ज्वरातीसाररक्तार्शोवमिवीसर्पकुष्ठनुत् -
दीपनं गुदकीलास्रवातास्रश्लेष्मशूलजित् -- १६१
मदनश्छर्दनः पिण्डो नटः पिण्डीतकस्तथा  -
करहाटो मरुवकः शल्यको विषपुष्पकः  -- १६२
मदनो मधुरस्तिक्तो वीर्योष्णो लेखनो लघुः  -
वान्तिकृद्विद्रधिहरः प्रतिश्यायव्रणान्तकः  -
रूक्षः कुष्ठकफानाहशोथगुल्मव्रणापहः  -- १६३
रास्ना युक्तरसा रस्या सुवहा रसना रसा  -
एलापर्णी च सुरसा सुगन्धा श्रेयसी तथा  -- १६४
रास्नामपाचिनी तिक्ता गुरूष्णा कफवातजित् -- १६५
शोथश्वाससमीरास्रवातशूलोदरापहा  -
कासज्वरविषाशीतिवातिकामयसिध्महृत् -- १६६
नाकुली सुरसा नागसुगन्धा गन्धनाकुली  -
नकुलेष्टा भुजंगाक्षी सर्पाङ्गी विषनाशिनी  -- १६७
नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत् -
भोगिलूतावृश्चिकाखुविषज्वरकृमिव्रणान् -- १६८
माचिका प्रस्थिकाम्बष्ठा तथा चाम्बालिकाम्बिका  -
मयूरविदला केशी सहस्रा बालमूलिका  -- १६९
माचिकाम्ला रसे पाके कषाया शीतला लघुः  -
पक्वातिसारपित्तास्रकफकण्ठामयापहा  -- १७०
तेजस्विनी तेजवती तेजोह्वा तेजनी तथा  -
तेजस्विनी कफश्वासकासास्यामयवातहृत् -
पाचन्युष्णा कटुस्तिक्ता रुचिवह्निप्रदीपिनी  -- १७१
ज्योतिष्मती स्यात्कटभी ज्योतिष्का कङ्गुनीति च  -
पारावतपदी पिण्या लता प्रोक्ता ककुन्दनी  -- १७२
ज्योतिष्मती कटुस्तिक्ता सरा कफसमीरजित् -
अत्युष्णा वामनी तीक्ष्णा वह्निबुद्धिस्मृतिप्रदा  -- १७३
कुष्ठं रोगाह्वयं वाप्यं पारिभव्यं तथोत्पलं  -- १७४
कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु  -
हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान् -- १७५
उक्तं पुष्करमूलं तु पौष्करं पुष्करं च तत् -
पद्मपत्त्रं च काश्मीरं कुष्ठभेदमिमं जगुः  -- १७६
पौष्करं कटुकं तिक्तं उष्णं वातकफज्वरान् -
हन्ति शोथारुचिश्वासान्विशेषात्पार्श्वशूलनुत् -- १७७
कटुपर्णी हैमवती हेमक्षीरी हिमावती  -
हेमाह्वा पीतदुग्धा च तन्मूलं चोकमुच्यते  -- १७८
हेमाह्वा रेचनी तिक्ता भेदिन्युत्क्लेशकारिणी  -
कृमिकण्डूविषानाहकफपित्तास्रकुष्ठनुत् -- १७९
शृङ्गी कर्कटशृङ्गी च स्यात्कुलीरविषाणिका  -
अजशृङ्गी तु चक्रा च कर्कटाख्या च कीर्तिता  -- १८०
शृङ्गी कषाया तिक्तोष्णा कफवातक्षयज्वरान् -
श्वासोर्ध्ववाततृट्कासहिक्कारुचिवमीन्हरेत् -- १८१
कट्फलः सोमवल्कश्च कैटर्यः कुम्भिकापि च  -
श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति च  -- १८२
कट्फलस्तुवरस्तिक्तः कटुर्वातकफज्वरान् -
हन्ति श्वासप्रमेहार्शःकासकण्ठामयारुचीः  -- १८३
भार्गी भृगुभवा पद्मा फञ्जी ब्राह्मणयष्टिका  -
ब्राह्मण्यङ्गारवल्ली च खरशाकश्च हञ्जिका  -- १८४
भार्गी रूक्षा कटुस्तिक्ता रुच्योष्णा पाचनी लघुः  -
दीपनी तुवरा गुल्मरक्तनुन्नाशयेद्ध्रुवं  -
शोथकासकफश्वासपीनसज्वरमारुतान् -- १८५
पाषाणभेदकोऽश्मघ्नो गिरिभिद्भिन्नयोजिनी  -
अश्मभेदो हिमस्तिक्तः कषायो वस्तिशोधनः  -- १८६
भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्रुजः  -
योनिरोगान्प्रमेहांश्च प्लीहशूलव्रणानि च  -- १८७
धातकी धातुपुष्पी च ताम्रपुष्पी च कुञ्जरा  -
सुभिक्षा बहुपुष्पी च वह्निज्वाला च सा स्मृता  -- १८८
धातकी कटुका शीता मृदुकृत्तुवरा लघुः  -
तृष्णातीसारपित्तास्रविषक्रिमिविसर्पजित् -- १८९
मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका  -- १९०
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि  -
रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका  -- १९१
भण्डीतकी च गम्भीरी मञ्जूषा वस्त्ररञ्जिनी  -
मञ्जिष्ठा मधुरा तिक्ता कषाया स्वरवर्णकृत् -- १९२
गुरुरुष्णा विषश्लेष्मशोथयोन्यक्षिकर्णरुक् -
रक्तातीसारकुष्ठास्रविसर्पव्रणमेहनुत् -- १९३
स्यात्कुसुम्भं वह्निशिखं वस्त्ररञ्जकमित्यपि  -
कुसुम्भं वातलं कृच्छ्ररक्तपित्तकफापहं  -- १९४
लाक्षा पलंकषालक्तो यावो वृक्षामयो जतुः  -
लाक्षा वर्ण्या हिमा बल्या स्निग्धा च तुवरा लघुः  -- १९५
अनुष्णा कफपित्तास्रहिक्काकासज्वरप्रणुत् -
व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा  -- १९६
अलक्तको गुणैस्तद्वद्विशेषाद्व्यङ्गनाशनः  -- १९७
हरिद्रा काञ्चनी पीता निशाख्या वरवर्णिनी  -
कृमिघ्नी हलदी योषित्प्रिया हट्टविलासिनी  -- १९८
हरिद्रा कटुका तिक्ता रूक्षोष्णा कफपित्तनुत् -
वर्ण्या त्वग्दोषमेहास्रशोथपाण्डुव्रणापहा  -- १९९
दार्वीभेदाम्रगन्धा च सुरभीदारु दारु च  -
कर्पूरा पद्मपत्त्रा स्यात्सुरीमत्सुरतारका  -- २००
आम्रगन्धिर्हरिद्रा या सा शीता वातला मता  -
पित्तहृन्मधुरा तिक्ता सर्वकण्डूविनाशिनी  -- २०१
अरण्यहलदीकन्दः कुष्ठवातास्रनाशनः  -- २०२
दार्वी दारुहरिद्रा च पर्जन्या पर्जनीति च  -
कटंकटेरी पीता च भवेत्सैव पचम्पचा  -
सैव कालीयकः प्रोक्तस्तथा कालेयकोऽपि च  -- २०३
पीतद्रुश्च हरिद्रश्च पीतदारु च पीतकं  -
दार्वी निशागुणा किंतु नेत्रकर्णास्यरोगनुत् -- २०४
दार्वीक्वाथसमं क्षीरं पादं पक्त्वा यदा घनं  -
तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितं  -- २०५
रसाञ्जनं तार्क्ष्यशैलं रसगर्भं च तार्क्ष्यजं  -
रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत् -- २०६
उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत् -- २०७
अवल्गुजो वाकुची स्यात्सोमराजी सुपर्णिका  -
शशिलेखा कृष्णफला सोमा पूतिफलीति च  -- २०८
सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्तिता  -
वाकुची मधुरा तिक्ता कटुपाका रसायनी  -- २०९
विष्टम्भहृद्धिमा रुच्या सरा श्लेष्मास्रपित्तनुत् -
रूक्षा हृद्या श्वासकुष्ठमेहज्वरकृमिप्रणुत् -- २१०
तत्फलं पित्तलं कुष्ठकफानिलहरं कटु  -
केश्यं त्वच्यं कृमिश्वासकासशोथामपाण्डुनुत् -- २११
चक्रमर्दः प्रपुन्नाटी दद्रुघ्नो मेषलोचनः  -
पद्माटः स्यादेडगजश्चक्री पुंनाट इत्यपि  -- २१२
चक्रमर्दो लघुः स्वादू रूक्षः पित्तानिलापहः  -
हृद्यो हिमः कफश्वासकुष्ठदद्रुक्रिमीन्हरेत् -- २१३
हन्त्युष्णं तत्फलं कुष्ठकण्डूदद्रुविषानिलान् -
गुल्मकासकृमिश्वासनाशनं कटुकं स्मृतं  -- २१४
विषा त्वतिविषा विश्वा शृङ्गी प्रतिविषारुणा  -
शुक्लकन्दा चोपविषा भङ्गुरा घुणवल्लभा  -- २१५
विषा सोष्णा कटुस्तिक्ता पाचनी दीपनी हरेत् -
कफपित्तातिसारामविषकासवमिक्रिमीन् -- २१६
लोध्रस्तिल्वस्तिरीटश्च शावरो गालवस्तथा  -- २१७
द्वितीयः पट्टिकालोध्रः क्रमुकः स्थूलवल्कलः  -
जीर्णपत्त्रो बृहत्पत्त्रः पट्टी लाक्षाप्रसादनः  -- २१८
लोध्रो ग्राही लघुः शीतश्चक्षुष्यः कफपित्तनुत् -
कषायो रक्तपित्तासृग्ज्वरातीसारशोथहृत् -- २१९
लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधं  -
अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः  -- २२०
यदामृतं वैनतेयो जहार सुरसत्तमात् -
तदा ततोऽपतद्बिन्दुः स रसोनोऽभवद्भुवि  -- २२१
पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः  -
तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः  -- २२२
कश्चापि मूलेषु तिक्तः पत्त्रेषु संस्थितः  -
नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः  -
बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः  -- २२३
रसोनो बृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः  -
रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः  -- २२४
भग्नसंधानकृत्कण्ठ्यो गुरुः पित्तास्रवृद्धिदः  -
बलवर्णकरो मेधाहितो नेत्र्यो रसायनः  -- २२५
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान् -
दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति  -- २२६
मद्यं मांसं तथाम्लं च हितं लशुनसेविनां  -
व्यायाममातपं रोषं अतिनीरं पयो गुडं  -
रसोनमश्नन्पुरुषस्त्यजेदेतान्निरन्तरं  -- २२७
पलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः  -
पलाण्डुस्तु बुधैर्ज्ञेयो रसोनसदृशो गुणैः  -- २२८
स्वादुः पाके रसेऽनुष्णः कफकृन्नातिपित्तलः  -
हरते केवलं वातं बलवीर्यकरो गुरुः  -- २२९
भल्लातकं त्रिषु प्रोक्तं अरुष्कोऽरुष्करोऽग्निकः  -
तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफकृत् -- २३०
भल्लातकफलं पक्वं स्वादुपाकरसं लघु  -
कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेदनं  -- २३१
मेध्यं वह्निकरं हन्ति कफवातव्रणोदरं  -
कुष्ठार्शोग्रहणीगुल्मशोफानाहज्वरक्रिमीन् -- २३२
तन्मज्जा मधुरो वृष्यो बृंहणो वातपित्तहा  -
वृन्तमारुष्करं स्वादु पित्तघ्नं केश्यमग्निकृत् -- २३३
भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः  -
वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान् -
हन्ति गुल्मज्वरश्वित्रवह्निमान्द्यकृमिव्रणान् -- २३४
भङ्गा गञ्जामातुलानी मादिनी विजया जया  -- २३५
भङ्गा कफहरी तिक्ता ग्राहिणी पाचनी लघुः  -
तीक्ष्णोष्णा पित्तला मोहमन्दवाग्वह्निवर्धिनी  -- २३६
तिलभेदः खसतिलः खाखसश्चापि स स्मृतः  -
स्यात्खाखसफलाद्भूतं वल्कलं शीतलं लघु  -- २३७
ग्राहि तिक्तं कषायं च वातकृत्कफकासहृत् -- २३८
धातूनां शोषकं रूक्षं मदकृद्वाग्विवर्धनं  -
मुहुर्मोहकरं रुच्यं सेवनात्पुंस्त्वनाशनं  -- २३९
उक्तं खसफलक्षीरमाफूकमहिफेनकं  -
आफूकं शोषणं ग्राहि श्लेष्मघ्नं वातपित्तलं  -
तथा खसफलोद्भूतवल्कलप्रायमित्यपि  -- २४०
उच्यन्ते खसबीजानि ते खाखसतिला अपि  -- २४१
खसबीजानि बल्यानि वृष्याणि सुगुरूणि च  -
जनयन्ति कफं तानि शमयन्ति समीरणं  -- २४२
सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजं  -
सैन्धवं लवणं स्वादु दीपनं पाचनं लघु  -
स्निग्धं रुच्यं हिमं वृष्यं सूक्ष्मं नेत्र्यं त्रिदोषहृत् -- २४३
शाकम्भरीयं कथितं गुडाख्यं रौमकं तथा  -- २४४
गुडाख्यं लघु वातघ्नं अत्युष्णं भेदि पित्तलं  -
तीक्ष्णोष्णं चापि सूक्ष्मं चाभिष्यन्दि कटुपाकि च  -- २४५
सामुद्रं यत्तु लवणं अक्षीबं वशिरं च तत् -
समुद्रजं सागरजं लवणोदधिसम्भवं  -- २४६
सामुद्रं मधुरं पाके सतिक्तं मधुरं गुरु  -
नात्युष्णं दीपनं भेदि सक्षीरमविदाहि च  -
श्लेष्मलं वातनुत्तीक्ष्णमरूक्षं नातिशीतलं  -- २४७
विडं पाकं च कृतकं तथा द्राविडमासुरं  -
विडं सक्षारं ऊर्ध्वाधःकफवातानुलोमनं  -
ऊर्ध्वं कफमधो वातं संचारयेदित्यर्थः  -- २४८
दीपनं लघु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च  -
विबन्धानाहविष्टम्भहृद्रुग्गौरवशूलनुत् -- २४९
सौवर्चलं स्याद्रुचकं मन्थपाकं च तन्मतं  -
रुचकं रोचनं भेदि दीपनं पाचनं परं  -- २५०
सुस्नेहं वातनुन्नातिपित्तलं विशदं लघु  -
उद्गारशुद्धिदं सूक्ष्मं विबन्धानाहशूलजित् -- २५१
औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयं  -
क्षारं गुरु कटु स्निग्धं शीतलं वातनाशनं  -- २५२
चणकाम्लकमत्युष्णं दीपनं दन्तहर्षणं  -
लवणानुरसं रुच्यं शूलाजीर्णविबन्धनुत् -- २५३
पाक्यं क्षारो यवक्षारो यावशूको यवाग्रजः  -
स्वर्जिकापि स्मृतः क्षारः कापोतः सुखवर्चकः  -- २५४
कथितः स्वर्जिकाभेदो विशेषज्ञैः सुवर्चिका  -
यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः  -- २५५
निहन्ति शूलवातामश्लेष्मश्वासगलामयान् -
पाण्ड्वर्शोग्रहणीगुल्मानाहप्लीहहृदामयान् -- २५६
स्वर्जिकाल्पगुणा तस्माद्विज्ञेया गुल्मशूलहृत् -
सुवर्चिका स्वर्जिकावद्बोद्धव्या गुणतो जनैः  -- २५७
सौभाग्यं टङ्कणं क्षारो धातुद्रावकमुच्यते  -
टङ्कणं वह्निकृद्रूक्षं कफहृद्वातपित्तकृत् -- २५८
स्वर्जिका यावशूकश्च क्षारद्वयमुदाहृतं  -
टङ्कणेन युतं तत्तु क्षारत्रयमुदीरितं  -- २५९
मिलितं तूक्तगुणकृद्विशेषाद्गुल्महृत्परं  -
पलाशवज्रिशिखरिचिञ्चार्कतिलनालजाः  -- २६०
यवजः स्वर्जिका चेति क्षाराष्टकं उदाहृतं  -
क्षारा एतेऽग्निना तुल्या गुल्मशूलहरा भृशं  -- २६१
भुक्तं सहस्रवेधि स्याद्रसाम्लं शुक्लमित्यपि  -
चुक्रमत्यम्लमुष्णं च दीपनं पाचनं परं  -- २६२
शूलगुल्मविबन्धामवातश्लेष्महरं सरं  -
वमितृष्णास्यवैरस्यहृत्पीडावह्निमान्द्यहृत् -- २६३

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP