संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|

तृतीयः स्कन्धः - अथ तृतीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


उद्धव उवाच

ततः स आगत्य पुरं स्वपित्रो श्चिकीर्षया शं बलदेवसंयुतः ।

निपात्य तुगांद्रिपुयुथनाथं हतं व्यकर्षद व्यसुमोजसोर्व्यम ॥१॥

सान्द्रीपनेः सात्कृत्प्रोक्त ब्रह्माधीत्य सविस्तरम ।

तस्मै प्रादाद्वरं पुत्रं मृतं पत्र्चजनोदरात ॥२॥

समाहुता भीष्मककन्यया ये श्रियाः सवर्णेन बुभूषयैषाम

गान्धर्ववृत्या मिषतां स्वभागं जह्ने पदं मूर्ध्नि दधत्सुपर्ण ॥३॥

कुकुद्यतोऽविद्धनसो दमित्वा स्वयंवरे नाग्नजीतिमुवाह ।

तद्भग्रमानानपि गृध्यतोऽज्ञा त्र्जघ्रेऽक्षतः शस्त्रभृतः स्वशस्त्रैः ॥४॥

प्रियं प्रभुर्ग्राम्य इव प्रियाया विधित्सुरार्च्छद द्युतरुं यदर्थे ।

वज्रयाद्रवतं सगणो रुषन्धाः क्रीडामृगो नूनमयं वधुनाम ॥५॥

सुतं मृधें खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथित धरित्र्या ।

आमन्त्रित्स्तत्तनयाय शेषं दत्त्वा तदन्तः पुरमविवेशः ॥६॥

तत्राहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्तबन्धुम ।

उत्थाय सद्यो जगृह प्रहर्ष व्रीडा नुरागप्रहितावलोकैः ॥७॥

आसां मुहुर्त एकस्मिन्नानागरेषु योषिताम ।

सविधं जगृहे पाणीननुरुपः स्वमायय ॥८॥

तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः ।

एकैकस्यां दश दश प्रकृतेर्विबुभुषया ॥९॥

कालमागधशाल्वादिननीकै रुन्धतः पुरम ।

अजी ;घनत्स्वयं दिव्यं स्वपुरंसां तेज आदिशुत ॥१०॥

शम्बरं द्विविदं बाणं मुरं बल्वलमेव च ।

अन्यास्च दन्तवक्त्रादीनवधीत्काश्च घातयत ॥११॥

अथ ते भ्रातृपुत्राणां पक्षयोः पतितान्नुपान ।

चचाल भूः कुरुक्षेत्रं येशामापततां बलैः ॥१२॥

स कर्णकुश्शसानसौबलांना कुमन्त्रपकेन हतश्रीयायुष्यम ।

सुयोधनं सानुचरं शयानं भग्र्नोरुमूर्व्य न ननन्द पश्यन ॥१३॥

कियान भुवोऽनं क्षपितोरुभारो यद्द्रोणभीष्मार्जुनभीममुलैह ।

आष्टदशाक्षौहिणिको मंदशै रास्ते बलं दुर्विषहं यदुनाम ॥१४॥

मिथो यदैषां भविता विवादो मध्यामतदाताम्रविलोचनानम ।

नैषां वधोपाय इत्यानतोऽन्यो मय्युद्यतेऽन्त्रर्दधते स्व्यं स्म ॥१५॥

एवं संचिन्त्य भगवान स्वराज्ये स्थाप्य धर्मजम ।

नन्दयामस सृहृदः साधुनां वर्त्म दर्शयन ॥१६॥

उत्तरायां धृतः पुरोर्वंशः साध्वभिमन्युना ।

स वै द्रौण्यस्त्रसंछिन्नः पुनर्भगवता धृतः ॥१७॥

अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभुः ।

सोऽपि क्ष्म्यामनुजै रक्षन रेमे कृष्णमनुव्रतः ॥१८॥

भगवानपि विश्वात्मा लोकवेदपथानुगः ।

कामान सिषेवे द्वार्वत्यामसक्तः सांख्यामास्थितः ॥१९॥

स्निन्धस्मितावलोकेन वाचा पीयुषकल्पया ।

चरित्रेनानवद्येन श्रीज्निकेतेन चत्मना ॥२०॥

इमं लोकममुं चैव रमयन सुतरां यद्वन ।

रेमे क्षणदया दत्तक्षणस्त्रीक्षणसौहृदः ॥२१॥

तस्यैव रममाणस्य संवत्सरगणन बहुन ।

गृहमेधेषु योगेषु विरागः समजायत ॥२२॥

दैवधीनेषु कामेषु दैवाधीनः स्वयं पुमान ।

को विस्मम्भेत योगेन योगेश्वरमनुव्रतः ॥२३॥

पुर्या कदाचित्क्रीडाद्भिर्यदुभोजकुमारकैः ।

कोपिता मुनयह शेपुर्भगवन्मतकोविदाः ॥२४॥

ततः कतिपयैर्मासैर्वृष्णिभोजन्धकाद्यः ।

ययुः प्रभास संहृष्ट्या रथैर्देवविमोहिताः ॥२५॥

तत्र स्नात्वा पितृन्वेवानृषीश्चैवं तदम्भसा ।

तर्पयित्वथ विप्रेभ्यो गावो बहुगुणा ददुः ॥२६॥

हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान ।

यानं रथानिभान कन्या धरां वृत्तिकारीमापि ॥२७॥

अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम ।

गोविप्रार्थासवः शुराः प्रणेमुर्भुवि मुर्धाभिः ।२८॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां तृतीयास्कन्धे विदुरोद्धसवदे तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP