संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|

बृहत्संहिताः - अध्याय ६०

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


पराशरः प्राह बृहद्रथाय गोलक्षण यत् क्रियते ततोऽयम् । मया समासः शुभलक्षणाः ताः सर्वाः तथाऽपि आगमतोऽभिधास्ये ॥१॥

सास्र आविलरूक्षाक्ष्यो मूषकनयनाश्न शुभदा गावः । प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाः ( वर्नाः) च ॥२॥

दशसप्तचतुर्दन्त्यः प्रलबमुण्डानना विनतपृष्ठ्यः ( पृष्ठाः) । ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥३॥

श्यावातिदीर्घजिह्वा गुल्फैः अतितनुभिः अतिबृहद्भिः वा । अतिककुदाः कृशदेहा नैष्टा हीनाधिकाग्यश्च ॥४॥

वृषभोऽपि एव स्थूलातिलबवृषणः शिराततक्रोडः । स्थूलशिराचितगण्डः त्रिस्थान मेहते यश्च ॥५॥

मार्जाराक्षः कपिलः करटो वा न शुभदो द्विजस्यैव ( द्विजस्येष्टः) । कृष्णोष्ठतालुजिह्वः श्वसनो यूथस्य घातकरः ॥६॥

स्थूलशकृन्मणिशृगः सितोदरः कृष्णसारवर्णश्च । गृहजातोऽपि त्याज्यो यूथविनाशावहो वृषभः ॥७॥

श्यामकपुष्पचितागो भस्मारुणसन्निभो बिडालाक्षः । विप्राणामपि न शुभ करोति वृषभः परिगृहीतः ॥८॥

ये चौद्धरन्ति पादान् पकादिव योजिताः कृशग्रीवाः । कातरनयना हीनाश्च पृष्ठतः ते न भारसहाः ॥९॥

मृदुसहतताम्रोष्ठाः तनुस्फिजः ताम्रतालुजिह्वाश्च । ह्रस्वतनु ( तनुह्रस्वो) उच्चश्रवणाः सुकुक्षयः स्पृष्ट ( स्पष्ट) जघाश्च ॥१०॥

आताम्रसहतखुरा व्यूढौरस्का बृहत्ककुदयुक्ताः । स्निग्धश्लक्ष्णतनुत्वग्रोमाणः ताम्रतनुशृगाः ॥११॥

तनुभूस्पृग्वालधयो रक्तान्तविलोचना महोच्छ्वासाः । सिहस्कन्धाः तन्वल्पकबलाः पूजिताः सुगमाः ( सुगताः) ॥१२॥

वामावर्तैः वामे दक्षिणपार्श्वे च दक्षिणावर्तैः । शुभदा भवन्त्यनडुहो जघाभिश्चएणकनिभाभिः ॥१३॥

वैदूर्य ( वैडूर्य) मल्लिकाबुद्बुदेक्षणाः स्थूलनेत्रपक्ष्माणः ( वर्माणः) । पार्ष्णिभिः अस्फुटिताभिः शस्ताः सर्वे च ( अपि) भारसहाः ॥१४॥

घ्राणोद्देशे सवलिः मार्जारमुखः सितश्च दक्षिणतः । कमलोत्पललाक्षाभः सुवालधिः वाजितुल्यजवः ॥१५॥

लबैः वृषणैः मेषोदरश्च सक्षिप्तवक्षण ( क्षणा) क्रोडः । ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः ॥१६॥

सितवर्णः पिगाक्षः ताम्रविषाणेक्षणो महावक्त्रः । हसो नाम शुभफलो यूथस्य विवर्धनः प्रोक्तः ॥१७॥

भूस्पृग्वालधिः आताम्रविषाणो ( वग़्क्षणो) रक्तदृक् ककुद्माश ( ककुद्मी) च । कल्माषश्च स्वामिनमचिरात् कुरुते पति लक्ष्म्याः ॥१८॥

यो वा सितैकचरणैः ( सितैकचरणो) यथेष्टवर्णश्च सोऽपि शुभफलकृत् ( शस्तफलः) । मिश्रफलोऽपि ग्राह्यो यदि नएकान्त प्रशस्तोऽस्ति ॥१९॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP