संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|

कूर्मपुराणः - द्वितीयोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


आत्मतत्त्वके स्वरुपका निरुपण सांख्य, एवं योगके ज्ञानका अभेद आत्मसाक्षात्कारके साधनोंका वर्णन

ईश्वर उवाच

अवाच्यमेतद विज्ञानमात्मगुह्मां सनातनम ।

यन्न देवा विजानन्ति यतन्तोऽपि द्विजतयः ॥१॥

इदं ज्ञानं समाश्रित्य ब्रह्माभुता द्विजोत्तमाः ।

न संसारं प्रपद्यन्ते पूर्वेऽति ब्रह्मावादिनः ॥२॥

गुह्माद गुह्मातमं साक्षद गोपनीय प्रयत्नत ।

वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम ॥३॥

आत्मा यः केवल स्वस्थ शान्त सुक्ष्मः सनातनः ।

अस्ति सर्वान्तरह साक्शच्चित्रस्तमसः परः ॥४॥

सोऽन्तर्यामी स पुरुषः स प्रणः स महेश्वरः ।

स कालोऽग्निस्तद्वयक्तं स एवेदमिति श्रुतिः ॥५॥

अस्माद विजायते विश्वमत्रैव प्रविलीययते ।

स मायी मायाय बद्ध करोति विविधास्तनुः ॥६॥

न चाप्ययं संसरति न च संसारयेत प्रभुः ।

नायं पृथ्वी न सलिलं न तेजः पवनो नभः ॥७॥

न प्राणो न मनो‍ऽव्यक्तं न शब्दः स्पर्श एव च

न रुपर्सन्धाश्च नाहं कर्ता न वागापि ॥८॥

न पाणीपादौ नो पयुर्न चोपस्थं द्विजोत्तमाः ।

न कर्ता न च भोक्ता वा न च प्रकृतिपुरुषौ ।

न माया नैव च प्राणश्‍चैवन्य परमार्थतः ॥९॥

यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ।

तद्वदैक्यं न सम्बन्धः प्रपच्चपमात्मनो ॥१०॥

छयापतौ यथा लोके परस्पविलक्षणौ ।

तद्वत प्रपचंपुरुषौ विभिन्नौ परमार्थतः ॥११॥

यद्यात्मा मलिनोऽस्वस्थो विकारी स्यात स्वभावतः ।

नही तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ॥१२॥

पश्यन्ति मुनयो युक्ता स्वात्मानं परमार्थतः ।

विकराहिनं निर्दुःखमानन्दाम्त्मानमव्ययम ॥१३॥

अहं कर्ता सुखी दुःखी कृशः स्थुलेति या मतिः ।

सा चाहंकारकर्तृतादात्मन्यारोप्यते जनैः ॥१४॥

वदन्ति वेदविद्वंसा साक्षिणं प्रकृते परम ।

भोक्ता रमक्षरं शुद्धं सर्वत्र समावस्थित ॥१५॥

तस्मादज्ञानमुलो हि संसारः सर्वदेहिनाम ।

अज्ञानादन्यथा ज्ञानं तच्च प्रकृतिसंगतम ॥१६॥

नित्योदितः स्वयं ज्योति सर्वगः पुरुषः परः ।

अहंकाराविवेकेन कर्ताहमिति मन्यते ॥१७॥

पश्यन्ति ऋषयोंऽव्यक्तं नित्यं सदसदत्मकम ।

प्रधानं प्रकृति बुद्धवां कारणं ब्रह्मावादिनः ॥१८॥

तेनायं संगतो ह्यत्मा कुटस्थोऽपि निरत्र्जनः ।

स्वात्मानमक्षरं ब्रह्मा नावबुद्धयेत तत्वतः ॥१९॥

अनात्मन्यात्मविज्ञानं तस्माद दुखःअं तथेतरम ।

रागद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः ॥२०॥

कर्मण्यस्य भवेद दोषः पुण्यापुण्यमिति स्थितिः ।

तद्वशादेव सर्वेषां सर्वेदेहसमुद्धवः ॥२१॥

नित्यः सर्वत्रयो ह्मात्मा कुटस्थो दोषवर्जितः ।

एकः स भिद्यते शक्या मायया न स्वभावतः ॥२२॥

तस्मादवैतमैवाहुर्मुनयः परमार्थतः ।

भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया ॥२३॥

यथा ही धुमसम्पर्कान्नाकाशो मलिनो भवेत ।

अन्तः करणजैर्भावैरात्मा तवन्न लिप्यते ॥२४॥

यथा स्वप्रभया भाति केवलः स्फटिकोऽमलः

उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ॥२५॥

ज्ञानस्वरुपमेवाहुर्जगदेतद विचक्षणाः ।

अर्थस्वरुपमेवाज्ञाः पश्यन्त्यन्ये कुदुष्तयः ॥२६॥

कुटस्थो निर्गुणा व्यापी चैतन्यात्मा स्वभावतः ।

दृश्यते ह्रार्थररुपेण पुरुषैर्भ्रान्तदृष्टिभिः ॥२७॥

यथा संलक्ष्यते रक्तः केवलः स्फटिको जनैः ।

रक्तिकाद्युपधानेन तद्वत परमपुरुषच ॥२८॥

तस्मादात्माक्षरं शुद्धो नित्यः सर्वगतोऽव्ययः ।

उपासितव्यों मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ॥२९॥

यदा मनासि चैतन्य भाति सर्वत्रगं सदा ।

योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम ॥३०॥

यदा सर्वाणि भुतानि स्वात्मन्येवाभिपस्याति ।

सर्वभुतेषु चात्मानं ब्रह्मां सम्पद्यते तदा ॥३१॥

यदा सर्वाणि भुताणि स्स्माधिस्थो न पश्यन्ति ।

एकीभुतः परेणासौ तदा भवाति केवलः ॥३२॥

यदा सर्व प्रमुच्यते कामा येऽस्य ह्रदि स्थिताः ।

तद्सासाममृतीभूतः क्षेमं गच्छति पण्डितः ॥३३॥

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।

तत एव च विस्तारं ब्रह्मा सम्पद्यते तदा ।३४॥

यदा पश्यति चात्मानं केवलं परमार्थतः ।

मायामात्रं जगत कृत्स्नं तदा भवति निर्वृतः ॥३५॥

यदा जन्मजरादुःक्ल्हव्याधीनामेक भेषजम ।

केवलं ब्रह्माविज्ञनं जायतेऽसौ तदा शिवः ॥३६॥

यथा नदीनदा लोके सागरेणैकतां ययुः ।

तद्वदात्माक्शरेणासौ निष्कलेनैकतां व्रजेत ॥३७॥

तस्माद विज्ञानमेवास्ति न प्रपचों न संसृतिः ।

अज्ञानेनावृतं लोको विज्ञानं तेन मुह्माति ॥३८॥

तत्ज्ञानं निर्मलं सुक्ष्मं निर्विकाल्पं यदव्ययम ।

अज्ञानमितरत सर्वं विज्ञानमिति मे मतम ॥३९॥

एतद वः परमं साख्यं भाषितं ज्ञनमुत्तमम ।

सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥४०॥

योगात सत्र्जायते ज्ञानं ज्ञानात योगः प्रवर्तते ।

योगज्ञनाभिउक्तस्य नावाप्यं विद्यते क्वचितः ॥४१॥

यदेव योगिनो यान्ति सांख्येंस्तदधिगम्यते ।

एकं सांख्य च योग च यः पश्यति स तत्ववित ॥४२॥

अन्ये च योगिनो विप्रा ऐस्वर्यसक्तचेतसः ।

मज्जन्ति तत्र तत्रैव न त्वात्मैषामिति श्रुतिः ॥४३॥

यत्तत सर्वगतं दिव्यमैश्वर्यमचलं महत ।

ज्ञानयोगाभियुक्त देहान्ते तदवाप्नुयात ॥४४॥

एष आत्माहमव्यक्तो मायावी परमेश्वरः ।

कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥४५॥

सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः ।

सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥४६॥

अपाणीपादो जवनो ग्रहीत ह्रुदि संस्थितः ।

अचक्षुरपि पश्यामि तथाकर्नः श्रृणोम्यहम ॥४७॥

वेदाहं सर्वमेवंद न मां जानाति कश्चन ।

प्राहुर्महान्तं पुरुषं मामेकं तत्वदर्शिनः ॥४८॥

पश्यन्ति ऋषयो हेतुमात्मनः सुक्ष्मदशिनः ।

निर्गुणामलरुपस्य यत्तदैश्वर्यमुत्तमम ॥४९॥

यन्न देवो विजनन्ति मोहिता मम मायया ।

वक्ष्ये समाहिता युयं श्रुणुध्वं ब्रह्मवादिनः ॥५०॥

नाहं प्रशास्तां सर्वस्य मायतीतः स्वभावतः ।

प्रेरयामि तथापीदं कारण सुरयो विदुः ॥५१॥

यन्मे गुह्मतमं देहं सर्वगं तत्वदर्शिनः ।

प्रविष्टा मम सायुज्यं लभत्ये योगिनोऽव्ययम ॥५२॥

तेषां हि वशमापन्ना माया मे विश्वरुपिणी ।

लभन्ते परमां शुद्धिं निर्वाणं ते मया सह ॥५३॥

न तेषां पुनरवृत्तिः कल्पकोटिशतैरपि ।

प्रसादान्मम योगीन्द्रा एतद वेदानुशासनम ॥५४॥

नापुत्र्शिष्ययोगिभ्यो दातव्यं ब्रह्मावादिभिः ।

मदुक्तमेतद विज्ञानं सांख्ययोगसमाश्रयम ॥५५॥

इति श्रीकूर्मपुराण षतसाहस्रयां संहितायामुपरिविभागे ( ईश्वरगीतासु ) द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP